2nd PUC Sanskrit Model Question Paper 4 with Answers

   

Students can Download 2nd PUC Sanskrit Model Question Paper 4 with Answers, Karnataka 2nd PUC Sanskrit Model Question Papers with Answers help you to revise complete Syllabus and score more marks in your examinations.

Karnataka 2nd PUC Sanskrit Model Question Paper 4 with Answers

अङ्काः 100
समय : 3 घण्टा 15 निमेषाः

I. एकवाक्येन संस्कृतभाषया उत्तरं लिखत। (10 × 1 = 10)

प्रश्न 1.
विश्वस्य मातरः काः?
उत्तरम्
विश्वस्य मातरः नद्यः।

प्रश्न 2.
विक्रमादित्यः कथं देशान्तरं निर्गतः?
उत्तरम्
विक्रमादित्यः योगिवेषेण देशान्तरं निर्गतः।

प्रश्न 3.
परिव्राजकस्य अवस्थां दृष्ट्वा कः जहास?
उत्तरम्
परिव्राजकस्य अवस्थां दृष्ट्वा जनः जहास।

KSEEB Solutions

प्रश्न 4.
गौतमी का?
उत्तरम्
गौतमी कण्वाश्रमस्था वृद्धा तापसी।

प्रश्न 5.
राणाप्रतापस्य पिता कः?
उत्तरम्
राणाप्रतापस्य पिता द्वितीय उदयसिंहः।

प्रश्न 6.
महाश्वेता किम् अजिघ्रत्?
उत्तरम्
महाश्वेता कुसुमगन्धम् अजिघ्रत।

प्रश्न 7.
‘सा’ शान्तिः कुत्र कार्य करोति?
उत्तरम्
‘सा’ शान्तिः सिद्धवस्त्रापणे कार्यं करोति।

प्रश्न 8.
परशुराम: कर्णं किम् अस्त्रम् उपदिशति?
उत्तरम्
परशुरामः कर्णं भार्गवास्त्रम् उपदिशति।

KSEEB Solutions

प्रश्न 9.
कृतं कर्म कम् अनुगच्छति?
उत्तरम्
कृतं कर्म कर्तारम् अनुगच्छति।

प्रश्न 10.
कृष्णशास्त्रिमहोदयेन आरब्धा पत्रिका का?
उत्तरम्
कृष्णशास्त्रिमहोदयेन आरब्धा पत्रिका ‘प्रबुद्ध कर्णाटकः’।

II. द्वित्रः वाक्यैः कन्नडभाषया आङ्ग्लभाषावा वा उत्तरं लिखत। (2 × 5 = 10)

प्रश्न 11.
कन्याविषये परिव्राट् वणिजः सकाशे किं वदति?

प्रश्न 12.
महाश्वेताया: वपुषि यौवनं कथं पदं कृतम्?

प्रश्न 13.
भारतसर्वकारः राणाप्रतापाय कथं गौरवम् असूचयत्?

प्रश्न 14.
शान्तिः किमर्थं तरुणं दृष्टुम् आगतवती?

KSEEB Solutions

प्रश्न 15.
वज्राख्यः कीटः किं करोति?

प्रश्न 16.
नरविग्रहाः देवाः के?

III. पाठनाम उल्लिख्य श्लोकानाम् अनुवादं कन्नड-आङ्ग्लभाषया वा कुरुत। (त्रयाणामेव) (3 × 3 = 9)

प्रश्न 17.
अयं तु नवमस्तेषां द्वीपस्सागरसंवृतः।
योजनानां सहस्रं तु द्वीपोऽयं दक्षिणोत्तरम् ।।

प्रश्न 18.
मञ्जूषां तां च गङ्गायां तथैवोर्ध्वस्थदीपिकाम् ।
कृत्वा तत्याज निक्षिप्य घोरं वानरमन्तरे ॥

प्रश्न 19.
मूढः स्यामहमेषा वा वदन्मिथ्येति संशये।
दारत्यागी भवाम्याहो परस्त्रीस्पर्शपांसुलः।

प्रश्न 20.
अस्त्रप्रयोगैः मयोपदिष्टैः प्रभुत्वमत्ता सकलास्त्वया नु।
नामावशेषाः सततं क्रियन्ते यदीह दत्ता गुरुदक्षिणा स्यात् ॥

KSEEB Solutions

प्रश्न 21.
मनसा चिन्तितं कार्य वाचा नैव प्रकाशयेत्।
मन्त्रवत् रक्षयेत् गूढं कार्ये चापि नियोजयेत् ।।

IV. पाठनाम उल्लिख्य कः कं प्रति अवदत् इति संस्कृतभाषया लिखत। (चतुर्णामेव) (4 × 2 = 8)

प्रश्न 22.
त्वं विश्वस्य आति परिहरसि।

प्रश्न 23.
भवतु, अनिर्वर्णनीयं परकलत्रम्।

प्रश्न 24.
मम जीवनं सार्थकं भवेत्।

प्रश्न 25.
धैर्यधना हि साधवः।

KSEEB Solutions

प्रश्न 26.
अहो ! भग्नप्रतिज्ञोऽस्मि।

प्रश्न 27.
तथापि यदि कुतूहलम्, तत् कथयामि।

V. दशवाक्यैः संस्कृतभाषया कन्नडभाषया आङ्ग्लभाषया वा उत्तरं लिखत। (पञ्चानामेव) (5 × 5 = 25)

प्रश्न 28.
शारव-दुष्यन्तयोः संवादः।

प्रश्न 29.
रोटिकाप्रसङ्गः।

प्रश्न 30.
प्रव्राजकः।

प्रश्न 31.
कर्णशापप्रसङ्गः।

प्रश्न 32.
विद्यार्थिनां कृते कृष्णशास्त्रिणां सन्देशः।

प्रश्न 33.
भारतवर्षस्य भौगोलिकचित्रणं कुरुत।

KSEEB Solutions

प्रश्न 34.
कीदृशं मुनिकुमारकम् अपश्यम् इति महाश्वेता वर्णयति।

प्रश्न 35.
विक्रमादित्यस्य प्रभावेण राक्षसः कथं परिवर्तितः?

VI. मञ्जूषातः सूक्तं पदं चित्वा रिक्तस्थानं पूरयत। (4 × 1 = 4)

प्रश्न 36.
…………. ददाति चेत् सन्ततिच्छेदो भविष्यति। (पुत्रम्)

प्रश्न 37.
अङ्गुलीयकशून्या मे …………. । (अङ्गुलिः)

प्रश्न 38.
भृत्यैरानाय्य सहसा …………. उदघाटयत्। (कौतुकात्)

प्रश्न 39.
कष्टपरम्परायाः अपि काचन …………. भवेत्। (सीमा)

(अङ्गुलिः, सीमा, पुत्रम्, कौतुकात्)

VII. संयोजयत। (4 × 1 = 4)

प्रश्न 40.
क – ख
सिसीदिया – गङ्गा
गोविन्दः – राणाहमीरः
विद्या – बह्वपत्यः
जाह्नवी – गुप्तधनम्
उत्तरम्
राणाहमीरः
बह्वपत्यः
गुप्तधनम्
गङ्गा

VIII. रेखाङ्कितानि पदानि आश्रित्य प्रश्ननिर्माणं कुरुत (त्रयाणामेव) (3 x 1 = 3)

प्रश्न 41.
तरुणी मे स्वप्नसुन्दरी।
उत्तरम्
का।

KSEEB Solutions

प्रश्न 42.
उदयसिंहः प्रतापी राजा आसीत्।
उत्तरम्
कः।

प्रश्न 43.
प्रमदा परिणेतुः समीपे इष्यते।
उत्तरम्
का।

प्रश्न 44.
अनुचराः प्रव्राजकस्य वचनम् अपालयन्।
उत्तरम्
कस्य।

प्रश्न 45.
पुत्थलिका भोजराजं प्रति अब्रवीत्।
उत्तरम् कम्।

IX. यथानिर्देशं कुरुत । (चतुर्णामेव) (4 × 3 = 12)

प्रश्न 46.
सन्धिं विभजत / सन्धिं योजयत । (त्रयाणामेव)
किमप्याश्चर्यम्, नोत्सहे, सर्वस्य + आतिम्, तद्विरुद्धम्, तत: + ततः।
उत्तरम्
किमपि + आश्चर्यम्, न + उत्सहे, सर्वस्यातिम्, तत् + विरुद्धम्, ततस्ततः

KSEEB Solutions

प्रश्न 47.
विग्रहवाक्यं / समस्तपदं लिखत। (त्रयाणामेव)
धेनुसहस्रम्, क्रोधाग्निः, जनैः आकीर्णः, वणिजः कन्या, क्रमम् अनुगम्य।
उत्तरम्
धेनूनां सहस्रम्, क्रोध एव अग्निः, जनाकीर्णः, वणिक्कन्या, अनुक्रमम्।

प्रश्न 48.
लिङ्ग-विभक्ति-वचनानि लिखत । (द्वयोरेव)
वचनात्, पौरवैः, पादयोः, वाचा।
उत्तरम्
वचनात् – नपुंसकलिङ्गः, पञ्चमी, एक
पौरवैः – पुंलिङ्गः, तृतीया, बहु
पादयोः – पुंलिङ्ग, षष्ठी/सप्तमी, द्विवचन
वाचा – स्त्री, तृतीया, एक

प्रश्न 49.
लकार-पुरुष-वचनानि लिखत। (द्वयोरेव)
भवन्तु, धारयन्ति, अपनेष्यामि, भक्षय।
उत्तरम्
भवन्तु – लोट्, प्रथम, बहु
धारयन्ति – लट्, प्रथम, बहु
अपनेष्यामि – लुट्, उत्तम, एक
भक्षय – लोट्, मध्यम, एक

प्रश्न 50.
वाक्यदोषं परिहरत।
अलं विषादः।
उत्तरम्
अलं विषादेन।

व्रतभङ्गेन भीतव अलक्षत।
उत्तरम्
व्रतभङ्गात् भीतेव अलक्षत।

KSEEB Solutions

प्रश्न 51.
प्रयोगं परिवर्तयत।
वत्सः मातरं गच्छति।
उत्तरम्
वत्सेन माता गम्यते।
अथवा
राणाप्रतापः प्रतिज्ञां स्वीकृतवान्।
उत्तरम्
राणाप्रतापेन प्रतिज्ञा स्वीकृता।

प्रश्न 52.
अलङ्कारं सलक्षणं निर्दिशत।
विलासमिव सरस्वत्याः मुनिकुमारकमपश्यम्।
उत्तरम्
उत्प्रेक्षालङ्कारः।
लक्षणम् – सम्भावना स्यादुत्प्रेक्षा
मुनिकुमारके सरस्वतीविलासस्य संशयत्वात् उत्प्रेक्षालङ्कारः।

अथवा

बकवत् अर्थान् चिन्तयेत्।
उत्तरम्
उपमालङ्कारः।
लक्षणम् – उपमा यत्र सादृश्यलक्ष्मीरुल्लसति द्वयोः।
उपमा – बकः
उपमेयः – वत्
साधारणधर्मः – चिन्तनं
अत्र बकः इव चिन्तनं करणीयमिति सादृश्यवर्णनांत उपमा।

प्रश्न 53.
कन्नडभाषया-आङ्ग्लभाषया वा अनुवदत।
सङ्गणकस्य निर्देशनं प्रदातुं का भाषा नितराम् उपयुक्ता इति अन्वेष्टुं बहवः प्रयोगाः कृताः। विश्वस्य सकलाः भाषाः तत् प्रयोगे परीक्षिताः। विश्वभाषासु संस्कृतमेव अधिकं वैज्ञानिकं वर्तते। अतः सङ्गणकस्य कृते श्रेष्ठभाषा भवितुम् अर्हतीति अद्य प्रयोगैः प्रमाणितम्।
उत्तरम्
2nd PUC Sanskrit Model Question Paper 4 with Answers 1

Many experiments have been done to know that which language will be the most suitable for computer. All the languages of the world have been experimented for that.Sanskrit is most scientific among all other world languages. Therefore, it is proved through the experiments that Sanskrit is the best and most suitable language for computer.

KSEEB Solutions

प्रश्न 54.
संस्कृतभाषया अनुवदत।

2nd PUC Sanskrit Model Question Paper 4 with Answers 2

Once the sage Vishwamitra came to the court of the king Dasharatha. He requested to send the boys Rama and Lakshmana to protect his sacrifice. Dasharatha felt sad due to affection to wards his children. Vasishtha, the preceptor of the family, advised Dasharatha to fulfil Vishwamitra’s request. Dasharatha sent Rama and Lakshmana for the welfare of the world.
उत्तरम्
एकदा महर्षिविश्वामित्रः दशरथास्थानम् आगतवान्। यज्ञरक्षणार्थं बालकौ रामलक्ष्मणौ आत्मना सह प्रेषयितुम् अकथयत्। पुत्रवात्सल्येन दशरथः दुःखितोऽभवत् । कुलपुरोहितः वसिष्ठः विश्वामित्रस्य याचनां पूरयितुं दशरथम् उक्तवान्। लोककल्याणार्थं दशरथः रामलक्ष्मणौ प्रेषितवान्।

प्रश्न 55.
परिच्छेदमिमं पठित्वा प्रश्नानाम् उत्तराणि लिखत। (5 × 1 = 5)

एकदा सगरो नाम नृपतिः आसीत् । अश्वमेधयज्ञं कर्तुमिच्छन् स: यज्ञाश्वं निष्कासितवान् .. समाचारमेनं ज्ञात्वा इन्द्रः सगरस्य यज्ञावं अपहृत्य रहसि तं पाताललोकं नीत्वा कपिलमहर्षेः आश्रमे तस्य निगूहनं कृतवान् । सगरपुत्राः यज्ञाश्वं सर्वत्र अन्विष्टवन्तः । यदा ते कुत्रापि अश्वं न दृष्टाः तदा ते भूमिं खनित्वा पातालमगच्छन् । तत्र कपिलमहर्षेः आश्रमे चरन्तं अश्वं ते अपश्यन् । कपिलमहर्षिरेव चोरः इति मत्वा तम् अदण्डयन् । यदा महर्षिः क्रोधात् अक्षिणी उाट्य तान् दृष्टवान् तदा ते भस्मसादभूवुः।
प्रश्ना:
1. सगर: किमर्थं यज्ञाश्वं निष्कासितवान् ?
उत्तरम्
सगरः अश्वमेधयज्ञं कर्तुमिच्छन् यज्ञाश्वं निष्कासितवान् ।

2. कः यज्ञाश्वम् अपहरति ?
उत्तरम्
इन्द्रः।

KSEEB Solutions

3. सगरपुत्राः कुत्र यज्ञाश्वम् अपश्यन् ?
उत्तरम्
पाताललोके।

4. सगरपुत्राः कम् अदण्डयन् ?
उत्तरम्
कपिलमहर्षिम्।

5. कस्य क्रोधात् सगरपुत्राः भस्मसादभूवुः ?
उत्तरम्
कपिलमहर्षेः।

अथवा

विरामं सम्प्रार्थ्य विरामपत्रमेकं लिखत।
उत्तरम्

सकाशात्
योगेश:
द्वितीय पि.यू.सि
सन्तजोसेफ प.पू. विद्यालयः
बेंगलूरु.

सविधे
मान्यां:
प्राचार्यः
सन्तजोसेफ् प.पू.विद्यालयः
बेंगलूरु

विषयः – एकदिनस्य विरामपत्रम्

माननीय,

अहं द्वितीय पि.यू.सि ‘जि’ विभागस्य छात्रोऽस्मि । मम गृहे श्वः आयुधपूजा भविष्यति । अतः श्वः न आगमिष्यामि । कृपया दिनमेकं विरामं यच्छन्तु इति प्रार्थेये ।।

धन्यवादाः

भवदीयः
योगेश:

स्थलम् – बेंगलूरु
दिनाङ्कः – 12/10/2014.

error: Content is protected !!