2nd PUC Sanskrit Previous Year Question Paper March 2017

Students can Download 2nd PUC Sanskrit Previous Year Question Paper March 2017, Karnataka 2nd PUC Sanskrit Model Question Papers with Answers help you to revise complete Syllabus and score more marks in your examinations.

Karnataka 2nd PUC Sanskrit Previous Year Question Paper March 2017

अङ्काः 100
समय : 3 घण्टा 15 निमेषाः।

I. एकवाक्येन संस्कृतभाषया उत्तरं लिखत। (10 × 1 = 10)

प्रश्न 1.
अद्यापि देवाः कुत्र जन्म इच्छन्ति?
उत्तरम्
भारतभूतले ।

प्रश्न 2.
वृद्धपक्षिराज्य नाम किम् ?
उत्तरम् चिरञ्जीवी

प्रश्न 3.
के निर्विमर्शाः ?
उत्तरम् भीरवः

KSEEB Solutions

प्रश्न 4.
मूर्तिमती सक्रिया का?
उत्तरम्
शकुन्तला

प्रश्न 5.
राणाप्रतापः कस्मिन् ग्रामे अजायत ?
उत्तरम्
कुम्बलग्रामे

प्रश्न 6.
महाश्वेता के प्रति स्ववृत्तान्तं कथयति?
उत्तरम्
चन्द्रापीडं

प्रश्न 7.
सुन्दरस्य पिता कः?
उत्तरम्
गोविन्दः

प्रश्न 8.
कर्णस्य रक्षाकवचं किम् ?
उत्तरम्
गुरोः अनुग्रहः

प्रश्न 9.
अर्थान् कथं चिन्तयेत् ?
उत्तरम् बकवत्

KSEEB Solutions

प्रश्न 10.
ध्वन्यालोकः कन्नडभाषायां केन अनूदितः ?
उत्तरम्
डा। के कृष्णमूर्ति महोदयेन ।

II. द्वित्रैः वाक्यैः संस्कृतभाषया कन्नडभाषया आङ्ग्लभाषया वा उत्तरं लिखत। (पञ्चनामेव) (5 × 2 = 10)

प्रश्न 11.
पुराणभारते उल्लिखितानि तीर्थक्षेत्राणि कानि?

प्रश्न 12.
कन्याविषये परिव्राट् वणिजः सकाशे किं वदति?

प्रश्न 13.
राणाप्रतापस्य प्रतिज्ञा का?

प्रश्न 14.
महाश्वेतायाः वपुषि यौवनं कथं पदं कृतम् ?

प्रश्न 15.
सुन्दरः किमर्थं स्वग्रामं त्यक्तवान् ?

KSEEB Solutions

प्रश्न 16.
सत्पुरुषव्रतम् किम्?

प्रश्न 17.
शास्त्रिणाम् पाठनक्रमः ।

III. पाठनाम उल्लिख्य श्लोकानाम् अनुवादं कन्नड-आङ्ग्लभाषया वा कुरुत। (त्रयाणाम्) (3 × 3 = 9)

प्रश्न 18.
ज्ञेयं तद्भारतं वर्ष सर्वकर्मफलप्रदम् ।
अत्र कर्माणि कुर्वन्ति त्रिविधानि तु नारद ॥

प्रश्न 19.
मञ्जूषां तां च गङ्गायां तथैवोर्ध्वस्थदीपिकाम् ।
कृत्वा तत्याज निक्षिप्य घोरं वानरमन्तरे ॥

प्रश्न 20.
कुतो धर्मक्रियाविघ्नः सतां रक्षितरि त्वयि ।
तमस्तपति धर्माशौ कथमाविर्भविष्यति ॥

प्रश्न 21.
धन्योऽस्मि गमनात्पूर्वमीदृशी सम्पदागता ।
विना तु गुरुशुश्रूषां नान्यद्भाव्यं परं मम ॥

KSEEB Solutions

प्रश्न 22.
विषयामिषलोभेन मनः प्रेरयतीन्द्रियम् ।
तन्निरुन्ध्यात् प्रयत्नेन जिते तस्मिन् जितेन्द्रियः ॥

IV. पाठनाम उल्लिख्य कः कं प्रति अवदत् इति संस्कृतभाषया लिखत । (चतुर्णामेव) (4 × 2 = 8)

प्रश्न 23.
यं कमेवं मा भक्षय ।

प्रश्न 24.
अथ लोकानुग्रहाय कुशली काश्यपः ।

प्रश्न 25.
कुत्रापि गत्वा धनं संग्रहिष्यामि ।

प्रश्न 26.
धैर्यधना हि साधवः ।

प्रश्न 27.
दृढीक्रियतां चेतः ।

प्रश्न 28.
सः यत्रकुत्रापि भवतु कालेज आनेतव्य एव ।

KSEEB Solutions

V. दशवाक्यैः संस्कृतभाषया कन्नडभाषया आङ्ग्लभाषया वा उत्तरं लिखत । (पञ्चानामेव) (5 × 5 = 25)

प्रश्न 29.
विक्रमादित्यस्य प्रभावेण राक्षसः कथं परिवर्तितः ?

प्रश्न 30.
प्रव्राजकः ।

प्रश्न 31.
दुष्यन्तस्य पात्रचित्रणं कुरुत ।

प्रश्न 32.
महाराणाप्रतापेन अनुभूता कष्टपरम्परा ।

प्रश्न 33.
पुण्डरीक-महाश्वेतयोः सरससंवादः ।

KSEEB Solutions

प्रश्न 34.
सा शान्तिः ।

प्रश्न 35.
कर्णशापप्रसङ्गः ।

प्रश्न 36.
विद्यार्थिनां कृते शास्त्रिणां सन्देशः ।

VI. मञ्जूषातः सूक्तपदं चित्वा रिक्तं स्थानं पूरयत। (4 × 1 = 4)

प्रश्न 37.
चिरस्य वाच्यं न गतः ………….. । (प्रजापतिः)

प्रश्न 38.
कष्टपरम्परायाः अपि काचन …………. भवेत् । (सीमा)

प्रश्न 39.
भवादृशाः गुरवः अतीव …………. । (विरलाः)

प्रश्न 40.
नवाम्रवापि …………. न पश्येत् । (नरकम्)

(विरलाः, प्रजापतिः, नरकम्, सीमा)

VII. संयोजयत । (1 × 4 = 4)

प्रश्न 41.
क – ख
(a) गान्धर्वविधिना – (i) वायुः
(b) गन्धवहः – (ii) ऋषिकुमारकः
(c) सिसीदिया – (iii) उपयेमे
(d) पुण्डरीकः – (iv) राणाहमीरः
उत्तरम्
(iii) उपयेमे
(i) वायुः
(iv) राणाहमीरः
(ii) ऋषिकुमारकः

VIII. रेखाङ्कितानि पदानि आश्रित्य प्रश्ननिर्माणं कुरुत । (त्रयाणामेव) (3 × 1 = 3)

प्रश्न 42.
कालिदासस्य सप्त कृत्यः ।
उत्तरम्
कालिदासस्य कति कृतयः ?

KSEEB Solutions

प्रश्न 43.
उदयसिंहः प्रतापी राजा आसीत् ।
उत्तरम्
कः प्रतापी राजा आसीत् ?

प्रश्न 44.
अम्बया सह स्नातुम् अभ्यागमम् ।
उत्तरम्
कया सह स्नातुम् अभ्यागमम् ?

प्रश्न 45.
शान्तिः धनं न स्वीचकार ।
उत्तरम्
शान्तिः किं न स्वीचकार ?

प्रश्न 46.
विमर्शकेन कृतीनामध्ययनं सम्यक् कर्तव्यम् ।
उत्तरम्
केन कृतीनामध्ययनं सम्यक् कर्तव्यम् ।

IX. यथानिर्देशं कुरुत । (चतुर्णामेव) (4 × 3 = 12)

प्रश्न 47.
सन्धिं विभजत / योजयत। (त्रयाणामेव)
भिक्षाटनम्, सर्वोऽपि
मम + ऊरुद्वयम्, यत् + अहम्, तथा + एव
उत्तरम्
भिक्षा + अटनम्, सर्वो + अपि, ममोरुद्वयम्
यदहम्, तथैव

KSEEB Solutions

प्रश्न 48.
विग्रहवाक्यं / समस्तपदं लिखत । (त्रयाणामेव)
कामक्रोधौ, अनुद्धताः, इन्द्रद्वीपः गुरोः उपदेशः, कमनीयं रूपं यस्याः सा
उत्तरम्
कामक्रोधौ – कामः च क्रोधः च
अनुद्धता – न उद्धताः
इन्द्रद्वीपः – इन्द्र इति द्वीपः
गुरोः उपदेशः – गुरुपदेशः
कमनीयं रूपं यस्याः सा – कमनीयरूपा

प्रश्न 49.
लिङ्ग-विभक्ति-वचनानि लिखत । (द्वयोरेव)
पौरवैः, कौतुकात्, रोटिकाम्, मह्यम् ।
उत्तरम्
पौरवैः – पुल्लिङ्गः, तृतीया विभक्तिः, बहुवचनम्
कौतुकात्- नपुंसकलिङ्गः, पञ्चमी विभक्तिः, एकवचनम्
रोटिकाम् – स्त्रीलिङ्गः, द्वितीया विभक्तिः, एकवचनम्
मह्यम् – त्रिलिङ्गकःः, चतुर्थी विभक्तिः, एकवचनम्

प्रश्न 50.
लकार-पुरुष-वचनानि लिखत । (द्वयोरेव)
वितरन्तु, अब्रवीत्, मन्यते, त्यजति
उत्तरम्
भवन्तु – लोट् लकारः, प्रथम पुरुषः, बहुवचनम्
आसीत् – लङ् लकारः, प्रथम पुरुषः, एकवचनम्
भवेत् – लट् लकारः, प्रथम पुरुषः, एकवचनम्
वदन्ति – लट्, प्रथम पुरुषः, बहुवचनम्

KSEEB Solutions

प्रश्न 51.
पदपरिचयं कुरुत । (त्रयाणामेव)
संरक्ष्य, विदित्वा,स्मृतम्, प्रवेशयितुम्, स्मरन्
उत्तरम्
ल्यबन्तः, क्त्वान्ताव्ययम्, क्त प्रत्ययान्तः भूतकृदन्तः, तुमुन्नान्ताव्ययम्, शतृ प्रत्ययान्तः वर्तमान कृदन्तः

प्रश्न 52.
प्रयोगं परिवर्तयत ।
अ) अहं मुनिकुमारकम् अपश्यम् ।
उत्तरम्
मया मुनिकुमारकः अदृश्यत ।
अथवा
आ) वित्तेन धर्मः रक्ष्यते ।
उत्तरम्
वित्तं धर्मं रक्षति ।

प्रश्न 53.
अलङ्कारं सलक्षणं निर्दिशत ।
अ) मध्ये तपोधनानां किसलयमिव पाण्डुपत्राणाम् ।
अथवा
आ) तमभ्यधावत् स्वकृतो मूर्तिमानिव दुर्नयः ।

प्रश्न 54.
कन्नड भाषया-आङ्ग्लभाषया वा अनुवदत।
क्रीडा मानवस्य नितराम् आवश्यकी । क्रीडया शक्तिः वर्धते । उल्लासः उत्पद्यते। आरोग्यं जायते। मनः विकसति। जीवनोत्साहः एधते । एकताभावः सम्पद्यते । मैत्री विस्तारं गच्छति, अतः खलु ज्येष्ठाः एकघण्टापर्यन्तं तुल्यशीलक्योभिः क्रीडितव्यमिति उपदिशन्ति ।

प्रश्न 55.
संस्कृतभाषया अनुवदत।

2nd PUC Sanskrit Previous Year Question Paper March 2017 1

The mind of a child is like a wet clay mound. The potter gives clay mound a correct shape by his skill. In the same way a teacher constructs the future of a student. And fills his mind with the feeling that – “I am great. At that times necessary I will collect and utilise all my energy for the nation.”

KSEEB Solutions

प्रश्न 56.
इमं परिच्छेदं पठित्वा प्रश्नानाम् उत्तराणि लिखत । (5 × 1 = 5)
एकस्मिन् दिवसे गौतमः एकेन साधुना सह मृत्युं, व्याधि, दुःखं चोद्दिश्य प्रदीर्घा चर्चा अकरोत् । कथं जनाः संसार दुःखेभ्यो मुक्ता भवेयुरिति सः तं साधुम् अपृच्छत् । सः साधुः शान्तचित्तेन प्रत्यवदत् । अपि दुःखपूर्णाः खल्वेषः संसारः । संसारत्यागेन विना सत्यसुखं मानवो नाधिगच्छति । रात्रौ नगर्यां शान्तता प्रसूता । नगरस्य जनाः निद्रिताः आसन्। गौतमः सत्यसुखं अन्वेषणाय राजमन्दिरान्निर्गतः । अन्ते उषःवेलायां पिप्पलवृक्षस्य अधः ध्यानमार्ग आचरत् । तस्य तत्रैव चित्प्रकाशनस्य लाभोऽभवत् । सः बुद्धोऽभवत् ।
प्रश्नाः
1. गौतमः एकेन साधुना सह किं चर्चा अकरोत् ?
उत्तरम्
मृत्यु, व्याधि, दुःखं चोद्दिश्य गौतमः एकेन साधुना सह चर्चाम् अकरोत् ।

2. केन विना मानवाः सत्यसुखं नाधिगच्छति ?
उत्तरम्
संसार त्यागेन

3. रात्रौ नगयां किं प्रसूता?
उत्तरम्
शान्तता प्रसूता ।

4. कुत्र गौतमः ध्यानमार्ग आचरत् ?
उत्तरम्
पिप्पलवृक्षस्य अधः गौतमः ध्यानमार्ग आचरत् ।

KSEEB Solutions

5. गौतमः किं अभवत् ?
उत्तरम्
बुद्धोऽभवत् अभवत् ।
अथवा
आ) पुस्तकप्रकाशकं प्रति पुस्तकप्रेषणाय आवेदनपत्रं लिखत ।
उत्तरम्
पठ्यपुस्तकं पठन्तु ।
अथवा
मार्गदर्शिनी प्रश्नपत्रिका

error: Content is protected !!