2nd PUC Sanskrit Workbook Answers Chapter 3 निर्विमर्शा हि भीरवः

Students can Download 2nd PUC Sanskrit Workbook Answers Chapter 3 निर्विमर्शा हि भीरवः, Notes Pdf, 2nd PUC Sanskrit Textbook Answers, helps you to revise complete Karnataka State Board Syllabus and score more marks in your examinations.

Karnataka 2nd PUC Sanskrit Workbook Answers Chapter 3 निर्विमर्शा हि भीरवः

1. सन्धिं विभजत।
2nd PUC Sanskrit Workbook Answers Chapter 3 निर्विमर्शा हि भीरवः 1
उत्तरम्
भीषणाकृतिः = भीषण + आकृतिः
तथेति = तथा + इति
आदायैताम् = आदाय + एताम्

सन्धिं योजयत।
2nd PUC Sanskrit Workbook Answers Chapter 3 निर्विमर्शा हि भीरवः 2
उत्तरम्
भृत्यैः + आनाय्य = भृत्यैरानाय्य
कश्चित् + आसीत् = कश्चिदासीत्
अधः + तूष्णीम् = अधस्तूष्णीम्

2nd PUC Sanskrit Workbook Answers Chapter 3 निर्विमर्शा हि भीरवः

2. विग्रहवाक्यं लिखत।
2nd PUC Sanskrit Workbook Answers Chapter 3 निर्विमर्शा हि भीरवः 3
उत्तरम्
कन्यारत्नम् = कन्या एव रत्नम्
राजपुत्रः = राज्ञः पुत्रः
जाह्नवीतटे = जाह्नव्याः तटे

समस्तपदं लिखत।
2nd PUC Sanskrit Workbook Answers Chapter 3 निर्विमर्शा हि भीरवः 4
उत्तरम्
गान्धर्वेण विधिना = गान्धर्वविधिना
वणिजः कन्या = वणिक्कन्या
प्राप्तः सत्पतिः यया सा = प्राप्तसत्पतिः

3. लिङ्ग-विभक्ति-वचनानि लिखत।
2nd PUC Sanskrit Workbook Answers Chapter 3 निर्विमर्शा हि भीरवः 5
उत्तरम्
2nd PUC Sanskrit Workbook Answers Chapter 3 निर्विमर्शा हि भीरवः 15

2nd PUC Sanskrit Workbook Answers Chapter 3 निर्विमर्शा हि भीरवः

4. लकार-पुरुष-वचनानि लिखत।
2nd PUC Sanskrit Workbook Answers Chapter 3 निर्विमर्शा हि भीरवः 6
उत्तरम्
2nd PUC Sanskrit Workbook Answers Chapter 3 निर्विमर्शा हि भीरवः 16

5. पदपरिचयं कुरुत।
2nd PUC Sanskrit Workbook Answers Chapter 3 निर्विमर्शा हि भीरवः 7
उत्तरम्
दृष्ट्वा – क्त्वान्ताव्ययम्
विज्ञाय – ल्यबन्ताव्ययम्
प्रविष्टः – क्तः प्रत्ययः भूतकृदन्तः

2nd PUC Sanskrit Workbook Answers Chapter 3 निर्विमर्शा हि भीरवः

6. प्रयोगं परिवर्तयत।
2nd PUC Sanskrit Workbook Answers Chapter 3 निर्विमर्शा हि भीरवः 8
उत्तरम्
त्वं मौनं त्यक्त्वा उक्तवान् ।
त्वया मौनं त्यक्त्वा उक्तम् ।

मञ्जूषा क्षिप्यतां त्वया।
त्वम् मञ्जूषा क्षिप।

7. सलक्षणम् अलंकारं निर्दिशत।
अ) तमभ्यधावत् स्वकृतो मूर्तिमानिव दुर्नयः ।
2nd PUC Sanskrit Workbook Answers Chapter 3 निर्विमर्शा हि भीरवः 9
उत्तरम्
अत्र उत्प्रेक्षालङ्कारः।
तल्लक्षणम् – ‘संम्भावना स्यादुत्प्रेक्षा।’

2nd PUC Sanskrit Workbook Answers Chapter 3 निर्विमर्शा हि भीरवः

आ) चिच्छेद पापस्य कपिः निग्रहज्ञः इव क्रुधा।
2nd PUC Sanskrit Workbook Answers Chapter 3 निर्विमर्शा हि भीरवः 10
उत्तरम्
अत्र उपमालङ्कारः।
तल्लक्षणम् – ‘उपमा यत्र सादृश्यलक्ष्मीरुल्लसति द्वयोः।’

योग्यताविस्तारः
1. विग्रहवाक्यं कुरुत –
2nd PUC Sanskrit Workbook Answers Chapter 3 निर्विमर्शा हि भीरवः 11
उत्तरम्
नृपात्मजः – नृपस्य आत्मजः।
भीषणाकृतिः – भीषणा आकृतिः यस्य सः।
वाणिकन्याभिलाषुकः – वणिजः कन्यायाः अभिलाषुकः।

2nd PUC Sanskrit Workbook Answers Chapter 3 निर्विमर्शा हि भीरवः

2. लकार-पुरुष-वचनानि लिखत –
2nd PUC Sanskrit Workbook Answers Chapter 3 निर्विमर्शा हि भीरवः 12
उत्तरम्
ददर्श – लिट्, प्रथमः, एकवचनम्।
पश्यथ – लट्, मध्यमः, बहुवचनम्।
ददृशुः – लिट्, प्रथमः, बहुवचनम्।
गच्छत – लोट्, मध्यमः, बहुवचनम्।
आययुः – लिट्, प्रथमः, बहुवचनम्।
जगाद – लिट, प्रथमः, एकवचनम।

3. पदपरिचयं कुरुत-
2nd PUC Sanskrit Workbook Answers Chapter 3 निर्विमर्शा हि भीरवः 13
उत्तरम्
शृण्वतः – शतृप्रत्यय वर्तमानकृदन्त
निक्षिप्य – ल्यबन्ताव्ययम्
विवृतवान् – क्तवतु प्रत्ययः
आनाय्य – ल्यबन्ताव्ययम्

2nd PUC Sanskrit Workbook Answers Chapter 3 निर्विमर्शा हि भीरवः

4. वाक्ये योजयत –
2nd PUC Sanskrit Workbook Answers Chapter 3 निर्विमर्शा हि भीरवः 14
उत्तरम्
उदघाटयत् – सचीवः पुरभवनं उद्घाटयत्।
अवातरत् – मनुष्यरूपी राक्षसः अवातरत्।

error: Content is protected !!