2nd PUC Sanskrit Workbook Answers Chapter 4 शून्या मेऽङ्गलिः

Students can Download 2nd PUC Sanskrit Workbook Answers Chapter 4 शून्या मेऽङ्गलिः, Notes Pdf, 2nd PUC Sanskrit Textbook Answers, helps you to revise complete Karnataka State Board Syllabus and score more marks in your examinations.

Karnataka 2nd PUC Sanskrit Workbook Answers Chapter 4 शून्या मेऽङ्गलिः

1. सन्धिं विभजत।
2nd PUC Sanskrit Workbook Answers Chapter 4 शून्या मेऽङ्गलिः 1
उत्तरम्
नोत्सहे = न + उत्सहे
यावन्नियोगम् = यावत् + नियोगम्
प्रागेव = प्राक् + एव

सन्धिं योजयत।
2nd PUC Sanskrit Workbook Answers Chapter 4 शून्या मेऽङ्गलिः 2
उत्तरम्
क्षितिपः + तथा = क्षितिपस्तथा
अविश्रमो + अयम् = अविश्रामोथं
पश्यत + एनम् = पश्यतैनम्

2nd PUC Sanskrit Workbook Answers Chapter 4 शून्या मेऽङ्गलिः

2. विग्रहवाक्यं लिखत।
2nd PUC Sanskrit Workbook Answers Chapter 4 शून्या मेऽङ्गलिः 3
उत्तरम्
फलागमैः = फलानाम आगमैः।
अनुद्धताः = न उद्धताः
तपोधनः = तपः एव धनं यस्य सः।

समस्तपदं लिखत।
2nd PUC Sanskrit Workbook Answers Chapter 4 शून्या मेऽङ्गलिः 4
उत्तरम्
भिन्ना स्थितिः न भवति यस्य सः = अभिन्नास्थितिः
जनैः आकीर्णः = जनाकीर्णः
अभिज्ञायते अनेन इति = अभिज्ञानम्

2nd PUC Sanskrit Workbook Answers Chapter 4 शून्या मेऽङ्गलिः

3. लिङ्ग-विभक्ति-वचनानि लिखत।
2nd PUC Sanskrit Workbook Answers Chapter 4 शून्या मेऽङ्गलिः 5
उत्तरम्
2nd PUC Sanskrit Workbook Answers Chapter 4 शून्या मेऽङ्गलिः 14

4. लकार-पुरुष-वचनानि लिखत।
2nd PUC Sanskrit Workbook Answers Chapter 4 शून्या मेऽङ्गलिः 6
उत्तरम्
2nd PUC Sanskrit Workbook Answers Chapter 4 शून्या मेऽङ्गलिः 15

5. पदपरिचयं कुरुत।
2nd PUC Sanskrit Workbook Answers Chapter 4 शून्या मेऽङ्गलिः 7
उत्तरम्
निन्दन्ती – शतृप्रत्ययः, वर्तमानकृदन्त
प्रवेशयितुम् – तुमुन्नन्तव्ययम्
परिहृत्य – ल्यबन्ताव्ययम्

2nd PUC Sanskrit Workbook Answers Chapter 4 शून्या मेऽङ्गलिः

6. प्रयोगं परिवर्तयत।
2nd PUC Sanskrit Workbook Answers Chapter 4 शून्या मेऽङ्गलिः 8
उत्तरम्
विधिना दर्शितं प्रभुत्वम्।
विधिः प्रभुत्वं दर्शितवान्।

दीयताम् अस्मै प्रत्ययप्रतिवचनम् ।
अस्मै प्रत्ययप्रतिवचनं ददातु।

7. सलक्षणम् अलंकारं निर्दिशत।
2nd PUC Sanskrit Workbook Answers Chapter 4 शून्या मेऽङ्गलिः 9
उत्तरम्
अ) मध्ये तपोधनानां किसलयमिव पाण्डुपत्राणाम् ।
अत्र उपमालङ्कारः।
तल्लक्षणम् – ‘उपमा यत्र सादृश्यलक्ष्मीरुल्लसति द्वयोः।’

2nd PUC Sanskrit Workbook Answers Chapter 4 शून्या मेऽङ्गलिः

आ) प्रत्यायतीव मे हृदयम्।
अत्र उत्प्रेक्षालङ्कारः।
तल्लक्षणम् – ‘संम्भावना स्यादुत्प्रेक्षा’ इति ।

इ) अज्ञातहृदयेष्वेवं वैरी भवति सौहृदम्।
अत्र उर्थान्तरन्यासालङ्कारः।
तल्लक्षणम् – ‘उक्तिरर्थान्तरन्यासः स्यात् सामान्यविशेषयोः’।

योग्यताविस्तारः
1. सन्धिं योजयत –
2nd PUC Sanskrit Workbook Answers Chapter 4 शून्या मेऽङ्गलिः 10
उत्तरम्
वृत्तिः + एवं = वृत्तिरेवं
अपकृष्टो + अपि = अकृष्टोऽपि
एव + एषः = एव एषः
मत् + वचनात् = मद्वचनात्।

2nd PUC Sanskrit Workbook Answers Chapter 4 शून्या मेऽङ्गलिः

2. लिङ्ग-विभक्ति-वचनानि लिखत-
2nd PUC Sanskrit Workbook Answers Chapter 4 शून्या मेऽङ्गलिः 11
उत्तरम्
ऋषयः – पुंलिङ्गः, प्रथमा, एकवचनम् ।
मानुषीषु – स्त्रीलिङ्गः, सप्तमी, बहुवचनम्।
तरवः – पुंलिङ्गः, प्रथमा, एकवचनम्।
परभृताः – स्त्रीलिङ्गः, प्रथमा, बहुवचनम्।

3. लकार-पुरुष-वचनानि लिखत-
2nd PUC Sanskrit Workbook Answers Chapter 4 शून्या मेऽङ्गलिः 12
उत्तरम्
प्रविशति – लट्, प्रथमः, एकवचनम् ।
आरोहतु – लोट, प्रथमः, एकवचनम् ।
जगाम – लिट्, प्रथमः, एकवचनम् ।
गृहाण – लोट्, मध्यमः, एकवचनम् ।

2nd PUC Sanskrit Workbook Answers Chapter 4 शून्या मेऽङ्गलिः

4. प्रयोगं परिवर्तयत –
2nd PUC Sanskrit Workbook Answers Chapter 4 शून्या मेऽङ्गलिः 13
उत्तरम्
1) किमत्रभवती मया परिणीत पूर्वा ।
किमत्रभवतीम् अहं परिणितवान् पूर्वम् ।

2) अनुष्ठितः गुरोः सन्देशः।
गुरोः सन्देशः अनुष्ठितम्।

3) किं नु खलु आर्यपुत्रः भणति।
किं नु खलु आर्यपुत्रेण भण्यते।

error: Content is protected !!