2nd PUC Sanskrit Workbook Answers Chapter 6 अनुरागोदयः

   

Students can Download 2nd PUC Sanskrit Workbook Answers Chapter 6 अनुरागोदयः, Notes Pdf, 2nd PUC Sanskrit Textbook Answers, helps you to revise complete Karnataka State Board Syllabus and score more marks in your examinations.

Karnataka 2nd PUC Sanskrit Workbook Answers Chapter 6 अनुरागोदयः

1. सन्धिं विभजत।
2nd PUC Sanskrit Workbook Answers Chapter 6 अनुरागोदयः 1
उत्तरम्
वनानिलेन = वन + अनिलेन
रतेरिव = रतेः + इव
तद्रूपम् = तत् + रुपम्

सन्धिं योजयत।
2nd PUC Sanskrit Workbook Answers Chapter 6 अनुरागोदयः 2
उत्तरम्
मकरकेतुः + उत्पादितः = मकरकेतुरुत्पादितः
ततः + ततः = ततस्ततः
धौतः + च = धौतश्च

2. विग्रहवाक्यं लिखत।
2nd PUC Sanskrit Workbook Answers Chapter 6 अनुरागोदयः 3
उत्तरम्
मुकुलितलोचना = मुकुलिते लोचने यस्या सा
मुनिकुमारकम् = मुनेः कुमारकं तं
सुरभिपरिमला = सुरभेः परिमला

समस्तपदं लिखत।
2nd PUC Sanskrit Workbook Answers Chapter 6 अनुरागोदयः 4
उत्तरम्
मदीयं कपोलम् = मत्कपोलम्
गुरोः उपदेशः = गुरुपदेशः
अच्छोद इति सरः = अच्छोदसरः

3. लिङ्ग-विभक्ति-वचनानि लिखत।
2nd PUC Sanskrit Workbook Answers Chapter 6 अनुरागोदयः 5
उत्तरम्
2nd PUC Sanskrit Workbook Answers Chapter 6 अनुरागोदयः 13

4. लकार-पुरुष-वचनानि लिखत।
2nd PUC Sanskrit Workbook Answers Chapter 6 अनुरागोदयः 6
उत्तरम्
2nd PUC Sanskrit Workbook Answers Chapter 6 अनुरागोदयः 14

पदपरिचयं कुरुत।
2nd PUC Sanskrit Workbook Answers Chapter 6 अनुरागोदयः 7
उत्तरम्
स्नातुम् – तुमुन्नन्ताव्ययम्
आदाय – ल्यबन्ताव्ययम्
अन्यथा – अव्ययः

5. प्रयोगं परिवर्तयत।
2nd PUC Sanskrit Workbook Answers Chapter 6 अनुरागोदयः 8
उत्तरम्
अहं मुनिकुमारकम् अपश्यम् ।
मया मुनिकुमारकः अदृश्यत ।

निर्वार्यतां हृदयम्। निवारयतु हृदयम्।
सलक्षणम् अलंकारं निर्दिशत।

6. सलक्षणम् अलंङ्कारं निर्दिशत।
2nd PUC Sanskrit Workbook Answers Chapter 6 अनुरागोदयः 9
उत्तरम्
अ) रतेः बाष्पबिन्दुभिः आरचितामिव स्फटिकाक्षमालिकाम्।
अत्र उत्प्रेक्षालङ्कारः।
तल्लक्षणम् – ‘संभावनास्यादुत्प्रेक्षा।’

आ) कुसुमगन्धेन मधुकरीव आकृष्यमाणा।
अत्र उपमालङ्कारः।
तल्लक्षणम् – ‘उपमा यत्र सादृश्यलक्ष्मीरुल्लसति द्वयोः।’

इ) विलासमिव सरस्वत्याः मुनिकुमारकमपश्यम् ।
अत्र उत्प्रेक्षालङ्कारः।
तल्लक्षणम् – ‘संभावनास्यादुत्प्रेक्षा।’

योग्यताविस्तारः

1. पाठ्यभागे विद्यमानानि उपमा-उत्प्रेक्षा अलङ्कारयोः उदाहरण-वाक्यानि सङ्गृह्य लिखत।
2nd PUC Sanskrit Workbook Answers Chapter 6 अनुरागोदयः 10
उत्तरम्
उपमा – 1) काममिव सनियमम् मुनिकुमारकमपश्यम्।
उत्प्रेक्षा – 1) मन्ये च सकलजगत् नयनानन्दकरं शशिबिम्बं विरचयता लक्ष्मीवास भवनानि कमलानि
सृजता प्रजापतिना एतदानन आकार करणकौशलाभ्यासः कृतः।

2. पाठ्यभागात् ल्यबन्त/क्त्वान्ताव्ययरूपाणि चित्त्वा लिखत –
2nd PUC Sanskrit Workbook Answers Chapter 6 अनुरागोदयः 11
उत्तरम्
ल्यबन्तः –

  1. प्राणिपत्य
  2. उत्पाद्य
  3. उन्मुच्य

क्त्वान्तः-

  1. गत्वा
  2. कृत्वा
  3. उक्त्वा

3. कन्नडभाषया – आङ्ग्लभाषया वा अनुवदत।
2nd PUC Sanskrit Workbook Answers Chapter 6 अनुरागोदयः 12
उत्तरम्
1. तयोः अहं ईदृशी आत्मजा समुत्पन्ना।
2nd PUC Sanskrit Workbook Answers Chapter 6 अनुरागोदयः 15
I was born as such a daughter to those two.

2. धैर्यधना हि साधवः।
2nd PUC Sanskrit Workbook Answers Chapter 6 अनुरागोदयः 16
The virtuous possess courage itself as their wealth.

3. भगवन्, किम् अस्य अभिधानः?
2nd PUC Sanskrit Workbook Answers Chapter 6 अनुरागोदयः 17
O Reverential one! What is the name of this person?

4. एकदाहं अम्बया सह अच्छोदसरः अभ्यागमम् ।
2nd PUC Sanskrit Workbook Answers Chapter 6 अनुरागोदयः 18
Once I had come with my mother to the Achhoda lake.

error: Content is protected !!