2nd PUC Sanskrit Workbook Answers Chapter 7 सा शान्तिः

Students can Download 2nd PUC Sanskrit Workbook Answers Chapter 7 सा शान्तिः, Notes Pdf, 2nd PUC Sanskrit Textbook Answers, helps you to revise complete Karnataka State Board Syllabus and score more marks in your examinations.

Karnataka 2nd PUC Sanskrit Workbook Answers Chapter 7 सा शान्तिः

1. सन्धिं विभजत।
2nd PUC Sanskrit Workbook Answers Chapter 7 सा शान्तिः 1
उत्तरम्
वहन्तीव = वहन्ती + इव
मयैवम् = मया + एवम्
आननारविन्दे = आनन + अरविन्दे

सन्धिं योजयत।
2nd PUC Sanskrit Workbook Answers Chapter 7 सा शान्तिः 2
उत्तरम्
सर्वो + अपि = सर्वोऽपि
यत् + अहम् = यदहम्
ग्रामस्य + एव = ग्रामस्यैव

2nd PUC Sanskrit Workbook Answers Chapter 7 सा शान्तिः

2. विग्रहवाक्यं लिखत।
2nd PUC Sanskrit Workbook Answers Chapter 7 सा शान्तिः 3
उत्तरम्
वस्त्रापणः = वस्त्रस्य आपणः
मुखकमलम् = मुखम् एव कमलम्
क्रोधाग्निः = क्रोधः एव अग्निः

समस्तपदं लिखत।
2nd PUC Sanskrit Workbook Answers Chapter 7 सा शान्तिः 4
उत्तरम्
मनुजः पशुः इव। = मनुजपशुः
कमनीयं रूपं यस्याः सा = कमनीयरूपा
अहनि अहनि = प्रत्यहम्

2nd PUC Sanskrit Workbook Answers Chapter 7 सा शान्तिः

3. लिङ्ग-विभक्ति-वचनानि लिखत।
2nd PUC Sanskrit Workbook Answers Chapter 7 सा शान्तिः 5
उत्तरम्
2nd PUC Sanskrit Workbook Answers Chapter 7 सा शान्तिः 12

4. लकार-पुरुष-वचनानि लिखत।
2nd PUC Sanskrit Workbook Answers Chapter 7 सा शान्तिः 6
उत्तरम्
2nd PUC Sanskrit Workbook Answers Chapter 7 सा शान्तिः 13

5. पदपरिचयं कुरुत।
2nd PUC Sanskrit Workbook Answers Chapter 7 सा शान्तिः 7
उत्तरम्
उन्नमय्य – ल्यबन्ताव्ययम्
त्यक्तवान् – क्तवतु प्रत्ययः, भूतकृदन्तः
भवितुम् – तुमुन्नन्ताव्ययम्

2nd PUC Sanskrit Workbook Answers Chapter 7 सा शान्तिः

6. प्रयोगं परिवर्तयत।
2nd PUC Sanskrit Workbook Answers Chapter 7 सा शान्तिः 8
उत्तरम्
मया सा दृश्यते।
अहं तां पश्यामि।

अहं दशमकक्ष्यां पठितवान् ।
मया दशमकक्ष्या पठिता।

7. सलक्षणम् अलंकारं निर्दिशत।
2nd PUC Sanskrit Workbook Answers Chapter 7 सा शान्तिः 9
उत्तरम्
अ) अस्याः आननारविन्दे अपूर्वाकर्षणम् आसीत् ।
अत्र रूपकालङ्कारः।
तल्लक्षणम् – ‘उपमानोपमेययोः अभेदः रूपकम्।’

आ) पुत्थलिका तरुण्याः सादृश्यं वहन्तीव सन्दृश्यते।
अत्र उपमालङ्कारः वर्तते।
तल्लक्षणम् – ‘उपमायत्रसादृश्यलक्ष्मीरुल्लसति द्वयोः।’

2nd PUC Sanskrit Workbook Answers Chapter 7 सा शान्तिः

योग्यताविस्तारः-

1. कन्नडभाषया – आङ्ग्लभाषया वा अनुवदत।
2nd PUC Sanskrit Workbook Answers Chapter 7 सा शान्तिः 10
उत्तरम्
अ) परेद्यवि सुन्दरः तत्र प्रेषितः असीत् ।
2nd PUC Sanskrit Workbook Answers Chapter 7 सा शान्तिः 14
Sundar was sent there the next day.

आ) मां द्रष्टं सा मदीयं कार्यालयम् आगच्छत् ।
2nd PUC Sanskrit Workbook Answers Chapter 7 सा शान्तिः 15
She came to my office to see me.

इ) किमर्थं स्वग्रामं त्यक्तवान्?
2nd PUC Sanskrit Workbook Answers Chapter 7 सा शान्तिः 16
Why did he leave his village?

2nd PUC Sanskrit Workbook Answers Chapter 7 सा शान्तिः

2. संस्कृतभाषया अनुवदत।
2nd PUC Sanskrit Workbook Answers Chapter 7 सा शान्तिः 11
उत्तरम्
2nd PUC Sanskrit Workbook Answers Chapter 7 सा शान्तिः 17
Her lotus face is attractive.
तस्याः मुखारविन्दम् आकर्षणीयमस्ति।

2nd PUC Sanskrit Workbook Answers Chapter 7 सा शान्तिः 18
Shanthi did not accept the money.
शान्ती धनं न स्वीकृतवती।

2nd PUC Sanskrit Workbook Answers Chapter 7 सा शान्तिः

2nd PUC Sanskrit Workbook Answers Chapter 7 सा शान्तिः 19
She washed off evil thoughts from my mind.
मम मनसः मलिनं निर्मूलनं कृतवती।

error: Content is protected !!