2nd PUC Sanskrit Workbook Answers Chapter 9 नीतिसारः

Students can Download 2nd PUC Sanskrit Workbook Answers Chapter 9 नीतिसारः, Notes Pdf, 2nd PUC Sanskrit Textbook Answers, helps you to revise complete Karnataka State Board Syllabus and score more marks in your examinations.

Karnataka 2nd PUC Sanskrit Workbook Answers Chapter 9 नीतिसारः

1. सन्धिं विभजत।
2nd PUC Sanskrit Workbook Answers Chapter 9 नीतिसारः 1
उत्तरम्
शशवच्च = शशवत् + च ।
विषयामिषम् = विषय + आमिषम्
हीनश्च = हीनः + च ।

सन्धिं योजयत।
2nd PUC Sanskrit Workbook Answers Chapter 9 नीतिसारः 2
उत्तरम्
हि + अकाले = ह्यकाले
देवाः + ते = देवास्ते
सिंहवत् + च = सिंहवच्च

2nd PUC Sanskrit Workbook Answers Chapter 9 नीतिसारः

2. विग्रहवाक्यं लिखत।
2nd PUC Sanskrit Workbook Answers Chapter 9 नीतिसारः 3
उत्तरम्
धेनुसहस्त्रम् = धेनुना सहस्रम्
जितेन्द्रियः = जितानि इन्द्रियाणि येन सः।
कामक्रोधौ = कामः च क्रोधः च ।

समस्तपदं लिखत।
2nd PUC Sanskrit Workbook Answers Chapter 9 नीतिसारः 4
उत्तरम्
कामधेन्वोः गुणाः = कामधेनुगुणाः।
मात्रा सदृशी = मातृसदृशी।
नराः एव विग्रहाः = नरविग्रहाः।

3. लिङ्ग-विभक्ति-वचनानि लिखत।
2nd PUC Sanskrit Workbook Answers Chapter 9 नीतिसारः 5
उत्तरम्
2nd PUC Sanskrit Workbook Answers Chapter 9 नीतिसारः 13

4. लकार-पुरुष-वचनानि लिखत।
2nd PUC Sanskrit Workbook Answers Chapter 9 नीतिसारः 6
उत्तरम्
2nd PUC Sanskrit Workbook Answers Chapter 9 नीतिसारः 14

2nd PUC Sanskrit Workbook Answers Chapter 9 नीतिसारः

5. पदपरिचयं कुरुत।
2nd PUC Sanskrit Workbook Answers Chapter 9 नीतिसारः 7
उत्तरम्
हृष्टः – क्तप्रत्ययः भूतकृदन्तः।
चिन्तितम् – क्तप्रत्ययः भूतकृदन्तः।
संरक्ष्यः – ल्यबन्ताव्ययम् ।

6. प्रयोगं परिवर्तयत।
2nd PUC Sanskrit Workbook Answers Chapter 9 नीतिसारः 8
उत्तरम्
1. स्त्रिणा गृहं रक्ष्यते।
स्त्री गृहं रक्षति।

2. वत्सः मातरं गच्छति।
वत्सेन माता गम्यते।

3. वित्तेन धर्मः रक्ष्यते।
वित्तं धर्मं रक्षति।

7. सलक्षणम् अलंकारं निर्दिशत।
2nd PUC Sanskrit Workbook Answers Chapter 9 नीतिसारः 9
उत्तरम्
अ) विद्या प्रवासे मातृसदृशी।
अत्र उपमालङ्कारः।
तल्लक्षणम् – ‘उपमा यत्र सादृश्यलक्ष्मीरुल्लसति द्वयोः।’

2nd PUC Sanskrit Workbook Answers Chapter 9 नीतिसारः

आ) बकवत् अर्थान् चिन्तयेत्।
अत्र उपमालङ्कारः।
तल्लक्षणम् – ‘उपमा यत्र सादृश्यलक्ष्मीरुल्लसति द्वयोः।’

इ) विद्यारत्नेन यो हीनः स हीनः सर्ववस्तुषु ।
अत्र रुपकालङ्कारः।
तल्लक्षणम् – ‘उपमानोपमेययोरभेदः रुपकम्।’

योग्यताविस्तारः-

1. सन्धिं विभजत –
2nd PUC Sanskrit Workbook Answers Chapter 9 नीतिसारः 10
उत्तरम्
नवाम्रः – नव + आम्र।
एकेनापि – एकेन + अपि।
विषयामिषम् – विषय + अमिषम् ।
वृतवच्च – कृतवत् + च

2. सन्धिं योजयत –
2nd PUC Sanskrit Workbook Answers Chapter 9 नीतिसारः 11
उत्तरम्
निद्रा + अतिसेवा = निद्रातिसेवा
तत् + निरुन्ध्यात् = तन्निरुद्यात् ।
न + एव = नैव
देवाः + ते = देवास्तेः

2nd PUC Sanskrit Workbook Answers Chapter 9 नीतिसारः

3. विग्रहवाक्यं लिखत –
2nd PUC Sanskrit Workbook Answers Chapter 9 नीतिसारः 12
उत्तरम्
अतिनिद्रातिसेवे – अति निद्रा अति सेवा च ।
साधुहितम् – साधवे हितम्।
धर्महतोः – धर्मस्य हेतोः।
गुप्तधनम् – गुप्तं च तत् धनं च।

error: Content is protected !!