KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 1 शरणं प्रपद्ये

Students can Download Sanskrit Lesson 1 शरणं प्रपद्ये Questions and Answers, Summary, Notes Pdf, Activity, KSEEB Solutions for Class 9 Sanskrit helps you to revise the complete Karnataka State Board Syllabus and score more marks in your examinations.

Karnataka State Syllabus Class 9 Sanskrit नंदिनी Chapter 1 शरणं प्रपद्ये

शरणं प्रपद्ये Questions and Answers, Summary, Notes

अभ्यासः

I. एक वाक्येन उत्तरं लिखत ।

प्रश्न 1.
शर्वसुतः कः ?
उत्तरम्
शर्वसुतः गणेशः ।

प्रश्न 2.
काश्मीरपुरवासिनी का?
उत्तरम्
काश्मीरपुरवासिनी शारदादेवी ।

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 1 शरणं प्रपद्ये

प्रश्न 3.
मुकुन्दः कुत्र शयनं करोति ?
उत्तरम्
मुकुन्दः वटपत्रस्य उपरि शयनं करोति ।

प्रश्न 4.
अर्हन् कः?
उत्तरम्
अर्हन् ज्ञानी/महावीर ।

II. संयोजयत

अ – आ
1. गणेशः – 1. श्रीकृष्णः
2. शारदा – 2. काश्मीरपुरवासिनी
3. मुकुन्दः – 3. शीघ्रवरप्रद
उत्तराधि
1 – 3, 2 – 2, 3 – 1

III. वाक्यं रचयत ।

  1. नमः = श्रीगणेशाय नमः ।
  2. त्वाम् = अहं त्वां नमामि ।
  3. पुत्रः = अभिमन्युः अर्जुनस्य पुत्रः
  4. वन्दे = अहं शान्ताकारं विष्णुं वन्दे ।

IV. चतुर्थपदं लिखत ।

  1. काश्मीरपुरवासिनी – शारदा । सर्वगणाधिपः – गणेशः ।
  2. करः – हस्तः : : मुखम् – वदनम् ।
  3. बालम् – द्वितीयाविभक्तिः । वटस्य – षष्ठीविभक्तिः ।

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 1 शरणं प्रपद्ये

V. समानार्थकपदं लिखत ।

  1. विघ्नः = प्रत्यूहः, अन्तरायः
  2. इन्दुः = चन्द्रः, शशाङ्क:
  3. नभः = गगनम्, आकाशः
  4. अरविन्दम् = कमलम्

VI. विरुद्धार्थक पदं लिखत ।

  1. शीघ्रम × मन्दम्/निधानम्
  2. धीरः × भीरुः/कातरः
  3. निन्दा × स्तुतिः/प्रशंसा

VII. अन्य लिङ्गरूपं लिखत ।

  1. तस्मै – तस्यै
  2. देवः – देवी
  3. बालः – बाला

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 1 शरणं प्रपद्ये

VIII. विग्रहवाक्यं विलिख्य समासनाम लिखत :

  1. शर्वसुतः → शर्वस्य सुतः → षष्ठीतत्पुरुषसमासः ।
  2. काश्मीरपुरम् → काश्मीर इति पुरम् → कर्मधारय समासः ।
  3. मुखारविन्दम् → मुखम् एव अरविन्दम् → कर्मधारय समासः ।

IX. समूहेतरपदं लिखत :

  1. गणाधिपः, विघ्नेश्वरः, महेशः, गणेशः (महेशः)
  2. नमस्ते, प्रपद्ये, प्रार्थये, स्मरामि (नमस्ते)
  3. नमः, रामः, बालः, पुत्रः (नमः)

X. रेखाङ्कित पदमाधारीकृत्य प्रश्नवाक्य निर्माणं कुरुत ।

प्रश्न 1.
शीघ्रवरप्रदाय नमो नमः ।
कस्मै नमो नमः ?

प्रश्न 2.
मुकुन्दं मनसा स्मरामि ।
मुकुन्दं कथं स्मरामि ?

प्रश्न 3.
बुद्धं शरणं गच्छामि ।
कं शरणं गच्छामि?

प्रश्न 4.
नमो लोके सर्वसाधूनाम्
नमो लोके केषाम् ?

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 1 शरणं प्रपद्ये

पीठिका
भगवान् सर्वव्यापकः । सः नानारूपधरो भूत्वा भक्तानू पालयति । संस्कृतवाङ्मये विविधदेवताविषयकाणि स्तोत्राणि बहूनि दृश्यन्ते। अनेकैः कविभिः भक्तैः ऋषिभिः च विविधानि स्तोत्राणि ग्रथितानि । प्रत्यहं देवनामसङ्कीर्तनेन मनसः शान्तिः लभ्यते ।

Lord is present everywhere (omnipresent). He protecting the devotees by his incarnations. There are many types of FRITET ‘s of gods in Samskritha literature. The poets, sages (Rishi), devotees express their devotion of God through prayers. One can get peace of mind by changing these prayers everyday.

शरणं प्रपद्ये Summary in Kannada 1

शरणं प्रपद्ये Summary in Kannada

शरणं प्रपद्ये Summary in Kannada 2

शरणं प्रपद्ये Summary in English

Salutations to Lord Ganesha who is the son of Shiva, the crusher of obstructions, who gives boons always and the leader of the three worlds (gana).

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 1 शरणं प्रपद्ये

I pray ever Lord Krishna who is in the form of an infant (infancy), one who taking rest upon the banyan (Ficus indica) leaf in yogic style and one who inserting his lotus like feet by lotus like palm into lotus like mouth.

शरणं प्रपद्ये Summary in Sanskrit

सारांश :

1. नमो नमः शर्वसुताय तस्मै
नमो नमः विघ्ननिवारकाय ।
नमो नमः शीघ्रवरप्रदाय
नमो नमः सर्वगणाधिपाय ।। 1 ।।

शरणं प्रपद्ये Summary in Sanskrit 1

शिवस्य पुत्राय गणेशाय नमस्कारः । प्रत्यूहनाशकाय, नमस्कारः । शीघ्र अनुग्रहदायकाय, सकलगणाध्यक्षाय नमस्कारः ।

2. नमस्ते शारदे देवी
काश्मीरपुरवासिनी ।
त्वामहं प्रार्थये नित्यम्
विद्यां बुद्धिं च देहि मे ।। 2 ।।

शरणं प्रपद्ये Summary in Sanskrit 2

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 1 शरणं प्रपद्ये

3. करारविन्देन पदारविन्दं
मुखारविन्दे विनिवेशयन्तम् ।
वटस्य पत्रस्य पुटे शयानं
बालं मुकुन्दं मनसा स्मरामि ।। 3 ।।

शरणं प्रपद्ये Summary in Sanskrit 3

हस्तकमलेन चरणकमलं, मुखकमले स्थापितवन्तं, वटपर्णस्य उपरि योगनिद्रां कृतवन्तं, बालकं, मुकुन्दं, चेतसा ध्यायामि ।

4. नमस्तसमै भगवते अर्हते सम्यक् सम्बुद्धाय,
बुद्धं शरणं गच्छामि धर्म शरणं गच्छामि, सङ्गं शरणं गच्छामि ।। 4 ।।

शरणं प्रपद्ये Summary in Sanskrit 4

5. नमो अर्हन्तानां
नमः सिद्धानां
नमः आर्याणाम्
नमः उपाध्यायानाम्
नमो लोके सर्वसाधूनाम् ।। 5 ।।

शरणं प्रपद्ये Summary in Sanskrit 5

error: Content is protected !!