KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 10 मूर्तिपूजारहस्यम्

   

Students can Download Sanskrit Lesson 10 मूर्तिपूजारहस्यम् Questions and Answers, Summary, Notes Pdf, Activity, KSEEB Solutions for Class 9 Sanskrit helps you to revise the complete Karnataka State Board Syllabus and score more marks in your examinations.

Karnataka State Syllabus Class 9 Sanskrit नंदिनी Chapter 10 मूर्तिपूजारहस्यम्

मूर्तिपूजारहस्यम् Questions and Answers, Summary, Notes

अभ्यासः

I. एक वाक्येन उत्तरं लिखत।

प्रश्न 1.
कस्य सम्मानार्थ मङ्गलसिंहेन समारम्भः आयोजित:?
उत्तरम्
स्वामि विवेकानन्दस्य सम्मानार्थं मङ्गलसिंहेन समारम्भः आयोजितः।

प्रश्न 2.
कस्य भावचित्रस्य थूत्कारं कर्तुं स्वामी विवेकानन्दः अवदत्?
उत्तरम्
राज्ञः भावचित्रस्य थूत्कारं कर्तुं स्वामी विवेकानन्दः अवदत्।

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 10 मूर्तिपूजारहस्यम्

प्रश्न 3.
राज्ञः आस्थानं विवेकानन्दः केन प्रेषित:?
उत्तरम्
राज्ञः आस्थानं विवेकानन्दः खेत्रीनरेशेन प्रेषितः।

प्रश्न 4.
मूर्तिपूजारहस्यं इति पाठस्य लेखकः कः?
उत्तरम्
मूर्तिपूजारहस्यं इति पाठस्य लेखकः डा ।। श्रीधरभास्कर वर्णेकरः।

II. संयोग लिखत।

अ – आ
१. आखेटवेषः – 1. द्वारपालकः
२. परिव्राट – 2. राजा
३. रामसिंहः – 3. मानसिंहः
४. विवेकानन्दः – 4. सन्न्यासी
५. मङ्गलसिंहः – 5. वड्गदेशीयः
उत्तरम्
१ – ३, २ – ४, ३ – १, ४ – ५, ५ – २

III. यथानिर्देशं लिखत ।

प्रश्न 1.
के न खलु अमी स्वामिचरणाः ।
कः पाठः ? कः अवदत् ? कम् अवदत् ?
उत्तरम्
मूर्तिपूजारहस्याम् इति पाठः । मानसिंहः अवदत् । मङ्गलसिंहम् अवदत् ।

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 10 मूर्तिपूजारहस्यम्

प्रश्न 2.
भिक्षाटनं मे रोचते इति कृत्वा भिक्षाटनं करोमि ।
कः पाठः? कम् अवदत् ? भिक्षाटनं कस्मै रोचते?
उत्तरम्
मूर्तिपूजारहस्यम् इति पाठः । मानसिंहम् अवदत् । भिक्षाटनं विवेकानन्दाय रोचते ।

प्रश्न 3.
अस्मिन् चित्रे थून्क्रियताम् ।
कः पाठः? कः अवदत् ? कस्य चित्रे?
मूर्तिपूजारहस्यम् इति पाठः । विवेकानन्दः अवदत् । महाराजस्य चित्रे ।

IV. सन्धिं कृत्वा नाम लिखत ।

  1. कर्गजे + अस्मिन् = कर्गजेऽस्मिन्- पूर्वरूपसन्धिः ।
  2. (तत् + चित्रम् = तच्चित्रम् – श्चुत्वसन्धिः ।
  3. कश्चित् + अपि = कश्चिदपि – जशत्वसन्धिः ।
  4. सहसा + उत्थाय= सहसोत्थाय – गुणसन्धिः ।

V. समस्तपदं लिखित्वा समासस्य नाम लिखत ।

  1. राज्ञः आगमनम्= राजागमनम् – षष्टीतत्पुषसमासः ।
  2. स्वामिनः चरणेषु = स्वामिचरणेषु – षष्ठीतत्पुरुष समासः ।
  3. स्वस्थानं आपन्नाः = स्वस्थानमापन्नाः – तत्पुरुष समासः ।
  4. महान् च असौ राजा च = महाराजः – कर्मधारय समासः ।

VI. वाक्ये योजयत

  1. उत्थाय – अहम् उत्थाय उत्तरं वदामि ।
  2. करोमि – अहं सत्कार्यं करोमि ।
  3. परिहृत्य – गुरुः संशयं परिहृत्य पाठयति ।
  4. पश्यन्तु – भवन्तः श्रीकृष्णं पश्यन्तु ।

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 10 मूर्तिपूजारहस्यम्

VII. प्रयोगपरिवर्तनं कुरुत ।

प्रश्न 1.
सर्वे भद्राणि पश्यन्तु ।
उत्तरम्
सर्वे भद्राणि पश्यन्ति (दृश्यन्ते)

प्रश्न 2.
अहं भिक्षाटनं करोमि ।
उत्तरम्
मया भिक्षाटनं क्रियते ।

प्रश्न 3.
अस्मिन् चित्रे थूत्क्रियताम् ।
उत्तरम्
अस्मिन् चित्रे थूत्क्रियतु ।

VIII. लघूत्तरं लिखत ।

प्रश्न 1.
प्रासादं प्राप्ता अपि स्वामिचरणा किमर्थं सभां नालङ्कुर्वन्ति ?
उत्तरम्
सन्यासिना गीतनृत्यादिरसास्वादनम् अनुचितमिति अत्र समीपवर्तिनी प्रकोष्ठे उपविष्टवन्तः स्वामिचरणः । गीतसमाप्तिसमकालं विवेकानन्दः प्रविशति । अतः प्रासादं प्राप्ता अपि स्वामिचरणाः सभां नालङ्कुर्वन्ति ।

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 10 मूर्तिपूजारहस्यम्

प्रश्न 2.
विवेकानन्दः भिक्षाटनविषये मानसिंहः प्रति किम् उक्तवान् ?
उत्तरम्
विवेकानन्दः भिक्षाटनविषये मानसिंह एवं उक्त्वान् – “राजन् ! अहमपि सन्नयासी, परिवाद, दण्डी च । तद् यया मे रोचते तथा करोमि । भिक्षाटनं मे रोचते इति भिक्षाटनं करोमि ।”

IX. दीर्घ उत्तरं लिखत ।

प्रश्न 1.
विवेकानन्दः मूर्तिपूजायाः वैशिष्टयं कथं प्रतिपादयति?
उत्तरम्
Then Manasimha asked Guruji like this – “I am not having faith in idol worship but what about you?” Swamiji replied – “I am very much influenced by my Guruji Sri Ramakrishna Paramahamsa, so I am following idol worship.” Then Guruji wanted to teach a lesson to Manasimha. So he ordered the minister to spit on the king’s photo. But nobody able to do the same. Then Guruji asked Manasimha – “Now you got the secret of an idol worship? You all feel the king’s photo is as same as the king. In the same way devotees are having faith in an image made by stone-wood-metal or mud. These are all left to their iconography.” Having heard the saying of Swamy Vivekananda all the people including King Mangalasimha saluted the Swamiji.

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 10 मूर्तिपूजारहस्यम् 1

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 10 मूर्तिपूजारहस्यम्

इतरप्रश्नाः

I. अन्यलिङ्गपदं लिखत ।

  1. दूत्ती – दूत्तः
  2. राजा – राज्ञी
  3. नर्तकी – नर्तकः
  4. पण्डितः – पण्डिता

II. तात्पर्य लिखत।

प्रश्न 1.
सर्वे भवन्तु सुखिन: सर्वे सन्तु निरामयाः ।
सर्वे भद्राणि पश्यन्तु मा कश्चिद् दुःखभाक् भवेत् ।
उत्तरम्
KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 10 मूर्तिपूजारहस्यम् 2
Let everybody be glad and happy. Let everyone be healthy. Let all be prosperous and not sad.

पीठिका

  • कविः – डा ।। श्रीधरभास्करवर्णेकरः ।
  • देशः – वार्ने, सतारामण्डलम्, महाराष्ट्रराज्यम् ।
  • कृतयः – विवेकानन्दविजयम्, अर्वाचीनसंस्कृतसाहित्यम्, शिवराज्योदयम्, संस्कृतवाक्यकोषः इत्यादयः ।
  • पुरस्कारः – राष्ट्रपतिपुरस्कारः, कालिदासपुरस्कारः, सरस्वतीसम्मानम्।
  • जननम् – 31-7-1918

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 10 मूर्तिपूजारहस्यम् 3

Dr Sridhara Bhaskara Varnekar was born on 31.7.1918 in Varne village of Satara district in Maharashtra. His famous works are विवेकानन्दविजयम्, अर्वाचीनसंस्कृतसाहित्यम्, शिवराज्योदयम्, संस्कृतवाक्यकोषः – etc. He has got these awards namely – राष्ट्रपतिपुरस्कारः, कालिदासपुरस्कारः and Saraswati Samman.

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 10 मूर्तिपूजारहस्यम्

मूर्तिपूजारहस्यम् Summary in Kannada

मूर्तिपूजारहस्यम् Summary in Kannada 1

मूर्तिपूजारहस्यम् Summary in Kannada 2

मूर्तिपूजारहस्यम् Summary in English

Alwar was a famous region in Rajasthan, which was ruled by the Rajputs. Mangalsimha was a famous ruler of Alwar. Once, he arranged the felicitation ceremony for Swamy Vivekananda in his court. His friend Manasimha also enters the palace. At that time a lady court dancer performing the dance programme in the king’s court. So Swamiji stayed in the nearby room of the court. At the ending time of the dance, Swamiji entered the court and gave respect to that dancer. Guruji very much pleased by her singing.

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 10 मूर्तिपूजारहस्यम्

Manasimha wanted to test Guruji and asked him like this – “You are well versed in the Shastras, even though why you are practising Bhikhaa (Begging)?”. Guruji replied him like this – “I am a monk. So I can practice anything I want”. By saying this, he saluted the idol of Sri Rama beside the Royal chair.

Then Manasimha asked Guruji like this – “I am not having faith in idol worship but what about you?” Swamiji replied – “I am very much influenced by my Guruji Sri Ramakrishna Paramahamsa, so I am following idol worship.” Then Guruji wanted to teach a lesson to Manasimha. So he ordered the minister to spit on the king’s photo.

But nobody able to do the same. Then Guruji asked Manasimha – “Now can you got the secret of idol worship? You all feel the king’s photo is as same as the king. In the same way, devotees are having faith in an image made by stone-wood-metal or mud. These are all left to their iconography.” Having heard the saying of Swamy, Vivekananda all the people including King Mangalasimha saluted the Swamiji.

मूर्तिपूजारहस्यम् Summary in Sanskrit

सारांशः
एकदा मङ्गलसिंहः नाम राजपूतानां महाराजः श्री विवेकानन्द स्वामिनां सम्मानार्थं कार्यक्रममेकस्य आयोजनं कृत्वा, तं प्रतीक्षमाणः आसीत्। तदा तस्य सुहृत् सामन्तराजः मानसिंहः आखेटक वेषं धृत्वा राजभवनं प्रविशति। तस्मिन् समये राजसभायां नर्तकी तृत्यमेकं कुर्वन्ती अस्ति। सन्यासिना गीतनृत्यादिरसास्वादनं अनुचितमिति मत एकस्मिन् प्रकोष्ठे उपविष्टवन्तः। गीतसमाप्तिकाले राजभवनं प्रविष्टः स्वामिनः नर्तकी प्रति प्रणाम्य गीत श्रवणेन आनन्दितः भवति।

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 10 मूर्तिपूजारहस्यम्

मानसिंहः स्वामिनं परीक्षितुं एवं पृच्छति – किमर्थं भवान् विद्यापारङ्गतः अपि भिक्षामटति? इति। तदा स्वामिनः स्मित्वा, अहं सर्वसङ्गपरित्यागी अस्मि। यथा मे रोचते तथा करोमि इति उक्त्वा पार्श्वतः श्री रामचन्द्रस्य प्रतिमां विलोक्य प्रणमति। अत्रन्तरे राज्ञी स्वामिचरणेषु किमपि प्रष्टुम् इच्छति। अनन्तरं मानसिंहः स्वामिनं एवं पृच्छति – अहं सर्वथा मूर्तिपूजायां न विश्वसमि। परन्तु भवान् मूर्तिपूजायां बद्धदादरः कथम् इति।

तदा विवेकानन्दः गुरोः श्रीरामकृष्णदेवस्य कृपया मूर्तिपूजायां बद्धाधरः अस्मि इति उत्तरयति। स्वामिनः भिगिगतं राजचित्रं निरीक्षमाणः अमात्यं तस्मिन् चित्रे थूक्कर्तुं आदिदेश । को पि तथाकर्तुं नेच्छन्ति। तदा स्वामिनः मानसिंह प्रति”राजन्, ज्ञातुं किल मूर्तिपूजायाः रहस्यम् । चित्राकृतौ साक्षात् महाराजं पश्यथ। एवं भक्ताः अश्म – धातु – काष्ठ – मृत्तिकादिभिः घटितासु मूर्तिषु देवान् साक्षात्कुर्वन्ति’ इति वदति। सर्वे सभ्याः प्रणमन्ति। मङ्गलसिंहः अपि आसनादुत्याय स्वामिनं प्रणमति।

error: Content is protected !!