KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 4 कृदन्ताव्ययानि

Students can Download Sanskrit Lesson 4 कृदन्ताव्ययानि Questions and Answers, Summary, Notes Pdf, Activity, KSEEB Solutions for Class 9 Sanskrit helps you to revise the complete Karnataka State Board Syllabus and score more marks in your examinations.

Karnataka State Syllabus Class 9 Sanskrit नंदिनी Chapter 4 कृदन्ताव्ययानि

कृदन्ताव्ययानि Questions and Answers, Summary, Notes

पीठिका
संस्कृतभाषायां विद्यमानाः शब्दाः सुबन्ताः तिङ्न्ताः च इति प्रधानरूपेण द्विधा विभक्ताः । सुबन्तुस्तु पुलिंङ्ग स्त्रीलिङ्गनपुंसकलिङ्गरूपेण त्रिप्रकारकः भवति। त्रिषुलिङ्गेषु सर्वासु च विभक्तिषु त्रिषु वाचनेषु यत् न व्येति तदव्ययम् ।

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 4 कृदन्ताव्ययानि

सुबन्त and तिङन्त are the two types of shabdas in the Sanskrit language. सुबन्त are divided into three genders. The word which does not undergo any change in all the numbers and that remains the same in the three genders and all the cases is called ‘ ‘ (indeclinable).

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 4 कृदन्ताव्ययानि 1

सारांशः
तिङ्-प्रत्ययान् विहाय धातुभ्यः विधीयमानाः सर्वेप्रत्ययाः कृत् प्रत्ययाः इति कथ्यन्ते। तेषु कानिचन विशेषणानि कानिचन अव्ययानि भवन्ति । तेषु कृत् प्रत्येषु क्त्वा-ल्यप्-तुमुन् प्रत्ययाः अन्यतमाः ।

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 4 कृदन्ताव्ययानि

Besides the ‘तिङ्’ affix to roots or verbs, another suffix ‘कृत’ also added. Such words which have ‘कृत’ terminations are called ‘कृदन्त’s. When these ‘कृदन्त ‘s (participles) are used as adjectives they take the gender, number and case of the (qualified object). ‘कृदन्त’s used as adjectives and avyayas are two types of ‘कृदन्त’ क्त्वा, ल्यप् and तुमुन् ended pratyayas are the important कृदन्ताव्याs.

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 4 कृदन्ताव्ययानि 2

1. क्त्वा प्रत्ययः
द्वयोः क्रिययोः समानकर्तृकत्वे पूर्वतनक्रियावाचकधातोः ‘क्त्वा’ प्रत्ययः भवति ।

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 4 कृदन्ताव्ययानि

An individual does another work, after completing one work. Then the suffix ‘क्त्वा’ is added to root of the verb which indicates the first work done.

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 4 कृदन्ताव्ययानि 3

उदाहरणम्

  1. गम् + क्त्वा = गत्वा – गोपालः शालां गत्वा पठति ।
  2. पा + क्त्वा = पीत्वा – शिशु क्षीरं पीत्वा क्रीडति ।

2. ‘ल्यप्’ प्रत्ययः
यदा धातोः पूर्वम् उपसर्गः भवति तदा क्त्वा स्थाने तस्मिन्नेवार्थ ‘ल्यप्’ प्रत्ययः आदेशः भवति ।

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 4 कृदन्ताव्ययानि

If the root is combined with the preposition the affix ‘क्त्वा’ is substituted by and the affix ‘ल्यप्’ only ‘य’ is retained.

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 4 कृदन्ताव्ययानि 4

उदाहरणम्

  1. पा + क्त्वा = पीत्वा
  2. नि + पीत्वा = निपीय
  3. छात्रः क्षीरं निपीय शालां गच्छति ।

3. ‘तुमुन्’ प्रत्ययः
क्रियामेकामुद्दिश्य क्रियान्तरं यदा उल्लिख्यते तदा उद्दिष्ट क्रियावाचक धातोः ‘तुमुन्’ प्रत्ययः भवति ।

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 4 कृदन्ताव्ययानि

The same person does two works. With the purpose of one action, he does another action much earlier. The affix ‘तुमुन’ is added to the root that says about the purpose of the action.

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 4 कृदन्ताव्ययानि 5

उदाहरणम्

  1. कृ + तुमुन् = कर्तुम् । अहं सत्कार्यं कर्तुम् इच्छामि ।
  2. जी + तुमुन् = नेतुम् । बालकः फलं नेतुं अगच्छत् ।

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 4 कृदन्ताव्ययानि

अभ्यासः

I. अत्र एतेषां प्रत्ययनाम लिखत ।

  1. गत्वा – क्त्वा
  2. अनुभूय – ल्यप्
  3. ज्ञात्वा – क्त्वा
  4. भवितम् – तुमुन्
  5. नेतुम् – तुमुन्
  6. निपीय – ल्यप्
  7. कर्तुम् – तुमुन्
  8. आगत्य – ल्यप्
  9. निक्षिप्य – ल्यप्
  10. कृत्वा – क्त्वा
  11. निधाय – ल्यप्
  12. लेखितुम् – तुमुन्

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 4 कृदन्ताव्ययानि

II. संयोज्य लिखत ।

अ – आ
1. दत्वा – 1. ल्यबन्ताव्ययम्
2. विलिख्य – 2. तुमुन्नन्ताव्ययम्
3. परिवर्तितम् – 3. क्त्वान्ताव्ययम्
उत्तरम्
1 – 3, 2 – 1, 3 – 2

III. समूहेतर पदं लिखत :

1. वनाय,पाठाय, सीतायै, अनुभूय
उत्तरम्
अनुभूय

2. गत्वा, कर्तुम्, भूत्वा, पीत्वा
उत्तरम्
कर्तुम्

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 4 कृदन्ताव्ययानि

3. नेतुम्, गन्तुम्, गणयितुम्, ज्ञात्वा
उत्तरम्
ज्ञात्वा

4. निधाय, गजाय, रामाय, हरये.
उत्तरम्
निधाय

IV. चतुर्थ पदं लिखत ।

  1. स्ना – स्नात्वा : : गण् – गणयित्वा
  2. गम् – गत्वा : : क्रीड् – क्रीडित्वा
  3. कृ – कर्तुम् : : नी – नेतुम्
  4. निपीय – ल्यबन्ताव्ययम् : : दत्वा – क्त्वान्ताव्ययम्

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 4 कृदन्ताव्ययानि

इतरप्रश्नाः

I. क्त्वा प्रत्ययान्त पदम् उपयुज्य वाक्यानि रचयत ।

दृष्ट्वा, नीत्वा, लिखित्वा, श्रुत्वा, त्यक्त्वा ।

  1. अहं गुरुं दृष्टवा नमामि ।
  2. माता फलं नीत्वा ददाति ।
  3. छात्रः पाठं लिखित्वा पठति ।
  4. गुरुः उत्तरं शृत्वा तुष्यति ।
  5. योगी आशां त्यक्त्वा जीवति ।
error: Content is protected !!