2nd PUC Sanskrit Previous Year Question Paper June 2018

Students can Download 2nd PUC Sanskrit Previous Year Question Paper June 2018, Karnataka 2nd PUC Sanskrit Model Question Papers with Answers help you to revise complete Syllabus and score more marks in your examinations.

Karnataka 2nd PUC Sanskrit Previous Year Question Paper June 2018

अङ्काः 100
समय : 3 घण्टा 15 निमेषाः।

I. एकवाक्येन संस्कृतभाषया उत्तरं लिखत। (10 × 1 = 10)

प्रश्न 1.
विश्वस्य मातरः काः?

प्रश्न 2.
परदुःखेन के अत्यन्तदुःखिनः भवन्ति?

प्रश्न 3.
परिव्राजकस्य अवस्थां दृष्ट्वा कः जहास?

प्रश्न 4.
गौतमी का?

KSEEB Solutions

प्रश्न 5.
राणाप्रतापस्य अश्वस्य नाम किम्?

प्रश्न 6:
श्वेतकेतोः तनयः कः?

प्रश्न 7.
शान्त्याः पत्युः नाम किम्?

प्रश्न 8.
कर्णस्य गुरुः कः?

प्रश्न 9.
कामधेनुगुणा का?

प्रश्न 10.
कृष्णशास्त्रिाणां माता का?

II. द्वित्रैः वाक्यैः संस्कृतभाषया कन्नडभाषया आङ्ग्लभाषया वा उत्तरं लिखत । (पञ्चानामेव) (5 × 2 = 10)

प्रश्न 11.
पञ्चद्वीपानां नामानि लिखत।

प्रश्न 12.
विस्मितः राक्षसः विक्रमादित्यं किं पृच्छति?

KSEEB Solutions

प्रश्न 13.
प्रव्राजकः निजान् अनुचरान् किम् उवाच?

प्रश्न 14.
प्रणामावसरे महाश्वेता कीदृशी आसीत्?

प्रश्न 15.
शान्तिः किमर्थं तरुणं द्रष्टम् आगतवती?

प्रश्न 16.
वज्राख्यः कीटः किं करोति?

प्रश्न 17.
शास्त्रिणाम् औदार्यम्।

III. पाठनाम उल्लिख्य श्लोकानाम् अनुवादं कन्नड-आङ्ग्लभाषया वा कुरुत (त्रयाणामेव) (3 × 3 = 9)

प्रश्न 18.
अयं तु नवमस्तेषां द्वीपस्सागरसंवृतः।
योजनानां सहस्रं तु द्वीपोऽयं दक्षिणोत्तरात्॥

प्रश्न 19.
प्रविष्टो जातु भिक्षार्थमेकस्य वणिजो गृहे।
स ददर्श शुभां कन्यां भिक्षामादाय निर्गताम् ॥

प्रश्न 20.
अतः परीक्ष्यकर्तव्यं विशेषात्सङ्गतं रहः।
अज्ञातहृदयेष्वेवं वैरीभवति सौहृदम् ॥

KSEEB Solutions

प्रश्न 21.
विजृम्भते वेदसरस्वतीमयं तपोवनं निर्मलकर्म शोभितम् ।
विनीतशिष्यैरपनीतकल्मषैरधिष्ठितं विश्वगुणाभिरञ्जितम् ॥

प्रश्न 22.
धनहीनो न हीनश्च धनिकः स सुनिश्चयः।
विद्यारत्नेन यो हीनः स हीनः सर्ववस्तुषु ॥

IV. पाठनाम उल्लिख्य कः कं प्रति अवदत् इति संस्कृतभाषया लिखत (चतुर्णामेव) (4 × 2 = 8)

प्रश्न 23.
त्वं विश्वस्य आर्तिं परिहरसि ।

प्रश्न 24.
सुखानि ते भर्तृकुलदेवताः वितरन्तु।

प्रश्न 25.
मम जीवनं सार्थकं भवेत् ।

प्रश्न 26.
‘भगवान्! किमभिधानः?

प्रश्न 27.
अहो! भग्नप्रतिज्ञोऽस्मि ।

KSEEB Solutions

प्रश्न 28.
सः यत्रकुत्रापि भवतु कालेज आनेतव्य एव।

V. दशवाक्यैः संस्कृतभाषया कन्नडभाषया आङ्ग्लभाषया वा उत्तरं लिखत। (पञ्चानामेव) (5 × 5 = 25)

प्रश्न 29.
पुराणेषु भारतं कथं वर्णितम्?

प्रश्न 30.
प्रव्राजकः।

प्रश्न 31.
अङ्गुलीयकप्रसङ्गः।

प्रश्न 32.
भामाशाहस्य राजभक्तिः।

प्रश्न 33.
सा शान्तिः ।

प्रश्न 34.
पुण्डरीकस्य जन्मवृत्तान्तः।

प्रश्न 35.
कर्णपरशुरामयोः संवादः।

प्रश्न 36.
विद्यार्थिनां कृते कृष्णशास्त्रिणां सन्देशः।

VI. मञ्जूषातः सूक्तं पदं चित्वा रिक्तस्थानं पूरयत। (4 × 1 = 4)

सर्वावयवसुन्दरी, हिमवत्, सैन्यं, समीहितं

प्रश्न 37.
उत्तरं यत् समुद्रस्य ……….. दक्षिणं च यत् ।
उत्तरः
हिमवत्

KSEEB Solutions

प्रश्न 38.
त्वं आत्मनः ………… कुरु।
उत्तरः
समीहित

प्रश्न 39.
वैरिणां ………. समुद्रोपमं आसीत् ।
उत्तरः
सैन्यं

प्रश्न 40.
संक्षेपतश्चेत् स्मर्तव्या ………..।
उत्तरः
सर्वावयवसुन्दरी

VII. संयोजयत (4 × 1 = 4)

प्रश्न 41.
क – ख
(a) गांधर्वविधिना – (i) ब्रह्मा
(b) बिल्लाः – (ii) ऋषिकुमारकः
(c) पुण्डरीकः – (iii) योद्धारः
(d) प्रजापतिः – (iv) उपयेमे
उत्तरः
a – iv; b – iii; c – ii; d – i.

VIII. रेखाङ्कितानि पदानि अश्रित्य प्रश्ननिर्माणं कुरुत। (त्रयाणमेव) (3 × 1 = 3)

प्रश्न 42.
अनुचराः प्रव्राजकस्य वचनं अपालयन् ।

KSEEB Solutions

प्रश्न 43.
कविकुलगुरुः कालिदासः।

प्रश्न 44.
प्रमदा परिणेतुः समीपे इष्यते।

प्रश्न 45.
चिन्तातुराणां न सुखं न निद्रा।

प्रश्न 46.
पुत्थलिका भोजराजं प्रति अब्रवीत्।

IX. यथानिर्देशं कुरुत। (चतुर्णामेव) (4 × 3 = 12)

प्रश्न 47.
सन्धिं विभंजत/योजयत। (त्रयाणामेव)
द्वीपोऽयम्, बाल्यादेव, सर्वस्य + आर्तिम्, देवाः + ते, तथा + एव।
उत्तरः
द्वीपोऽयम् = द्विपो + अयम्।
बाल्यादेव = बाल्यात् + एव।
सर्वस्य + आर्तिम् = सर्वस्यार्तिम्।
देवाः + ते = देवास्ते।
तथा + एव = तथैव।

प्रश्न 48.
विग्रहवाक्यं/समस्तपदं लिखत। (त्रयाणामेव)
इन्द्रद्वीपः, अनुद्धताः, तपोधनः, योगिनः वेषम्, अरण्यस्य मार्जालः, मनुजः पशुः इव।
उत्तरः
इन्द्रद्वीपः = इन्द्र इति द्वीपः।
अनुद्धताः = न उद्धताः।
तपोधनः = तपः एव धन यस्य सः।
योगिनः वेषम् = योगिवेषम् ।
अरण्यस्य मार्जालः = अरण्यमार्जालः।
मनुजः पशुः इव = मनुजपशुः।

KSEEB Solutions

प्रश्न 49.
लिङ्ग-विभक्ति-वचनानि लिखत। (द्वयोरेव)
वचनात्, राज्ञः, पुत्थलिका, अम्बया।
उत्तरः
वचनात् = नपुंसकलिङ्गः, पञ्चमीविभक्तिः, एकवचनम् ।
राज्ञः = पुंलिङ्गः, षष्ठीविभक्तिः, एकवचनम् ।
पुत्थलिका = स्त्रीलिङ्गः, प्रथमाविभक्तिः, एकवचनम् ।
अम्बया = स्त्रीलिङ्गः, तृतीयाविभक्तिः, एकवचनम्।

प्रश्न 50.
लकार-पुरुष-वचनानि लिखत। (द्वयोरेव)
कुर्वन्ति, भक्षय, भवन्तु, खिद्यसे।
उत्तरः
कुर्वन्ति = लट्लकारः, प्रथमपुरुषः, बहुवचनम् ।
भक्षय – लोट्लकारः, मध्यमपुरुषः, एकवचनम्।
भवन्तु = लोट्लकारः, प्रथमपुरुषः, बहुवचनम् ।
खिद्यसे = लट्लकारः, मध्यमपुरुषः, एकवचनम् ।

प्रश्न 51.
पदपरिचयं कुरुत। (त्रयाणामेव)
विदित्वा, परिहृत्य, भवितुम्, निर्गतः।
उत्तरः
विदित्वा = त्वान्ताव्ययम्।
परिहृत्य = ल्यबन्ताव्ययम्।
भवितुम् = तुमुन्नन्ताव्ययम्।
निर्गतः = भूतकृदन्तः क्तप्रत्ययः।

प्रश्न 52.
प्रयोगं परिवर्तयत।
नरैः कर्माणि क्रियन्ते ।
उत्तरः
नराः कर्माणि कुर्वन्ति ।

अथवा

विधिना दर्शितं प्रभुत्वम्।
उत्तरः
विधिः प्रभुत्वं दर्शितवान् ।

KSEEB Solutions

प्रश्न 53.
अलङ्कारं सलक्षणं निर्दिशत ।
“प्रत्याययतीव मे हृदयम् ।
उत्तरंः
अत्र उत्प्रेक्षालङ्कारः अस्ति।
तल्लक्षणम् – ‘संभावनास्यादुत्प्रेक्षा’ इति।
अथवा
“कुसुमगन्धेन मधुकरीव आकृष्यमाणा।’
उत्तरंः
अत्र उपमालङ्कारः अस्ति।
तल्लक्षणम् – ‘उपमायत्र सादृश्यलक्ष्मीरुल्लसति द्वयोः’ इति।

प्रश्न 54.
कन्नडभाषया-आङ्ग्लभाषया वा अनुवदत। [5]
दीपावलीमहोत्सवः भारतवर्षस्य गृहे-गृहे प्रतिवर्षम् आचर्यते। संकलमालिन्यजालम् अपहरति । गहनान्धकारसमूहं दूरीकरोति। सर्वत्र प्रकाशं प्रसारयति। दीपानाम् अलङ्कारैः अलङ्कृता दीपावली समायाति। महोत्सवेऽस्मिन् भवनं परितः दीपानाम् आवली प्रकाशते। ‘दीपमाला आवली’ इव दृश्यते।

KSEEB Solutions

प्रश्न 55.
संस्कृतभाषया अनुवदत। [5]

2nd PUC Sanskrit Previous Year Question Paper March 2018 1

Kartikeya, the destroyer of demon Taraka, is the younger son of Lord Shiva. Ganesha, the remover of obstacles, is His elder son. Kubera, the lord of wealth, is His friend. Parvathi, the mother of Universe, is His wife. Parvatharaja, the king of mountains, is His father-in law. Nandi is His vehicle. Virabhadra is His chief of army. In spite of all this Lord Shiva begs. What a destiny!

प्रश्न 56.
इमं परिच्छेदं पठित्वा प्रश्नानाम् उत्तराणि लिखत। (5 × 1 = 5)
द्रौपद्यर्थं सौगन्थिका पुष्पमानेतु गच्छन् भीमसेनः मार्गमध्ये अतिकायं वृद्धं वानरं पश्यति। तं निद्रितं मत्वा प्रबोधयितुं सिंहनादं करोति। प्रबोधितः वानरः भीमसेनं तस्य परिचयं पृच्छति । भीमसेनः आत्मानं हनूमतः भ्राता इति परिचाययति। कपिः स्वस्य निश्शक्तिं निरूपयन् स्वपुच्छं उत्सार्यं गन्तुं सूचयति। प्रयत्ने विफलो जातः भीमः कपेः परिचयं पृच्छति। तदा कपिः स्वं केसरिनन्दनः वायुजातः हनूमान् इति परिचाययति। भीमसेनेन प्रार्थितः स्वस्य विराट्पं दर्शयति।
प्रश्नाः
(i) भीमसेनः मार्गमध्ये कं पश्यति?
(ii) भीमसेनः निद्रितं कपिं प्रबोधयितुं किं करोति?
(iii) भीमसेनः आत्मानं किमिति परिचाययति?
(iv) कपिः भीमसेनं किं सूचयति?
(v) कपिः स्वं किमिति परिचाययति?
उत्तरः
(i) भीमसेनः मार्गमध्ये अतिकायं वृद्धं वानरं पश्यति।
(ii) भीमसेनः निद्रितं कपिं प्रबोधयितुं सिंहनादं करोति।
(iii) भीमसेनः आत्मानं हनूमतः भ्राताः इति परिचाययति।
(iv) कपिः भीमसेनं स्वपुच्छम् उत्सार्य गन्तुं सूचयति।
(v) कपिः स्वं केसरिनन्दनः वायुजातः हनूमान् इति परिचाययति।
अथवा
पुस्तकप्रकाशकं प्रति पुस्तकप्रेषणाय आवेदनपत्रं लिखत।

error: Content is protected !!