KSEEB Solutions for Class 10 Sanskrit नंदिनी Chapter 15 अलङ्कारः

Students can Download Sanskrit Lesson 15 अलङ्कारः Questions and Answers, Summary, Notes Pdf, Activity, KSEEB Solutions for Class 10 Sanskrit helps you to revise the complete Karnataka State Board Syllabus and score more marks in your examinations.

Karnataka State Syllabus Class 10 Sanskrit नंदिनी Chapter 15 अलङ्कारः

अलङ्कारः Questions and Answers, Summary, Notes

KSEEB Solutions for Class 10 Sanskrit नंदिनी Chapter 15 अलङ्कारः 1

Introduction:
Poet Dandi says about Alankara (Figures of speech) in his work like this. ‘Alankara is used in order to make the expression more beautiful and effective.’ There are two kinds of Alankaras namely शब्दालङ्कारः and अर्थालङ्कारः A kavya has ‘word’ and ‘meaning’ as it’s two parts. A poet uses ‘figure of speech’ to add the beauty of these two parts.

पीठिका ‘काव्यशोभाकरान् धर्मान् अलङ्कारान् प्रचक्षते’ इति काव्यादर्श इति ग्रन्थे कविः दण्डी निरूपितवान् । अर्थात् काव्यशोभाकर: धर्मः अलङ्कारः। अलङ्कारः द्विविधः (1) शब्दालङ्कारः (2) अर्थालङ्कारः इति। शब्दश्रवणामात्रेण यत्र रमणीयता अनुभूयते तत्र शब्दालङ्कारः। अर्थानुसन्धानेन यत्र रमणीयता प्रतीयते तत्र अर्थालङ्कारः ।

KSEEB Solutions for Class 10 Sanskrit नंदिनी Chapter 15 अलङ्कारः

1. उपमा
लक्षणम् → उपमा यत्र सादृश्यलक्ष्मीः उल्लसति द्वयोः’। उपमालङ्कारे उपमेयम्, उपमानम्, साधारणधर्मः, उपमावाचकश्चेति चत्वारः अंशाः भवन्ति। वयं वस्तु उपमेयम्। येन सादृश्यं वर्ण्यते तत् उपमानम् । उपमेयोपमानयोः समानोधर्मः साधारणधर्मः । इवादयः सादृश्यवाचकाः ।

KSEEB Solutions for Class 10 Sanskrit नंदिनी Chapter 15 अलङ्कारः 2

That is Upama (simile) where a wealth of similarity between two objects is clearly expressed. A comparison of two similar objects is upama. Upamana is a standard of comparison. Upameya is the object described in the text. The common factor of both upmana and upameya is called as Saadharanadharma. The words which connect उपमान and उपमेय (इव = like, सदृशम् = as) are called upamavaachakashabda.)

उदाहरणम् → कमलमिव चारु वदनम् ।
समन्वयः → उपमानम् = कमलम् ।
उपमेयम् = वदनम् ।
साधारणधर्मः = चारुता ।
उपमावाचकम् = इव

2. रूपकम्
लक्षणम् → उपमान – उपमेययोः अभेदः रूपकम् ।
KSEEB Solutions for Class 10 Sanskrit नंदिनी Chapter 15 अलङ्कारः 3
The poetry in which there is no difference between उपमान and उपमेय is called as Roopaka. 1990may be called as implied siinile or metaphor. It takes for granted that the two things are one and the same.
उदाहरणम् → सौजन्यमेव सुवर्णम् ।
समन्वयः → अत्र उपमान- उपमेययोः सुवर्ण-सौजन्ययोः अभेदः वर्णितः।

KSEEB Solutions for Class 10 Sanskrit नंदिनी Chapter 15 अलङ्कारः

3. श्लेषः
लक्षणम् → अनेकार्थशब्दविन्यासः श्लेषः’।
KSEEB Solutions for Class 10 Sanskrit नंदिनी Chapter 15 अलङ्कारः 4
In a sentence if a word which gets different meanings is used, it is called as श्लेष.
उदाहरणम् → माघे मेघे गतं वयः ।
समन्वयः → अत्र माघमासे मेघमध्ये पक्षी गतः इति एकः अर्थः । माघकाव्यस्य मेघदूतकाव्यस्य च पठने आयुः एव गतम् इति द्वितीयः अर्थः ।

4. सारालङ्कारः
लक्षणम् → उत्तरोत्तरमुत्कर्षः ‘सार’ इत्यभिधीयते । पूर्वपूर्वापेक्षया उत्तरात्तरस्य उत्कर्षं वन वयते तत्र सारालङ्कारः।
KSEEB Solutions for Class 10 Sanskrit नंदिनी Chapter 15 अलङ्कारः 5
The object in front or ahead is the cause of the object behind or in the background is called as saaralanakra.
उदाहरणम् → मधुरं मधु पीयूपं तस्मात्तस्मात् कंवेर्वचः।
समन्वयः → मधु मधुरम्, तस्मात् च पीयूषं मधुरम्, तस्मात् कवेः वचः मधुरम् । इति पूर्वपदार्थापेक्षया उत्तरोत्तर पदार्थस्य उत्कर्षः अत्र वर्णितः ।

KSEEB Solutions for Class 10 Sanskrit नंदिनी Chapter 15 अलङ्कारः

इतरप्रश्नाः

I. सूक्तम् उत्तरं चित्वा लिखत ।

प्रश्न 1.
शब्दश्रवणमात्रेण अत्र रमणीयता नभूयते ।
(a) शब्दालङ्कारः
(b) लिङ्कारः
(c) प्रासः
(d) अग्नासः

प्रश्न 2.
अत्र समूहेतरपदम् इदम् अस्ति ।
(a) उपमानम्
(b) कृदन्तः
(c) उपमेयः
(d) उपमावाचकः

प्रश्न 3.
अस्मिन् अलङ्कारे उपमानोपमेययोः अभेदः वर्ण्यते।
(a) उपमा
(b) उत्प्रेक्षा
(c) रूपकम्
(d) श्लेः

KSEEB Solutions for Class 10 Sanskrit नंदिनी Chapter 15 अलङ्कारः

प्रश्न 4.
यत्र सादृश्यं वर्ण्यते तत्र एषः अलङ्कारः भवति।
(a) रूपकम्
(b) श्लेषः
(c) उत्प्रेक्षा
(d) उपमा

प्रश्न 5.
अस्मिन् अलङ्कारे पूर्वपूर्वापेक्षया उत्तरोत्तरस्य कर्ष वर्ण्यते।
(a) सारालङ्कारे
(b) रूपकालङ्का
(c) श्लेषालङ्कारे
(d) अनुप्रासालङ्क

II. संयोज्य लिखत ।

अ – आ
1. उपमानम्                   – 1. श्लेषः
2. अनेकार्थशब्दविन्यासः  – 2. सादृश्यम्
3. रूपकम्                    – 3. ‘सार’ इत्यभिधीयते
4. उत्तरोत्तरमुत्कर्षः         – 4. उपमेय-उपमानयोः अभेदः।
उत्तरम्
१ – २, २ – १, ३ – ४, ४ – ३

error: Content is protected !!