KSEEB Solutions for Class 10 Sanskrit नंदिनी Chapter 16 सभाषितानि

Students can Download Sanskrit Lesson 16 सभाषितानि Questions and Answers, Summary, Notes Pdf, Activity, KSEEB Solutions for Class 10 Sanskrit helps you to revise the complete Karnataka State Board Syllabus and score more marks in your examinations.

Karnataka State Syllabus Class 10 Sanskrit नंदिनी Chapter 16 सभाषितानि (वचनामृतम् – कण्ठपाठ: करणीयः)

सभाषितानि Questions and Answers, Summary, Notes

अभ्यासः

I. एकवाक्येन उत्तरं लिखत ।

प्रश्न 1.
केषां विभूतयः परोपकाराय भवन्ति ?
उत्तरम्
सतां विभूतयः परोपकाराय भवन्ति ।

प्रश्न 2.
कीदृशम् औषधं दुर्लभम् ?
उत्तरम्
हितं स्वादु च औषधं दुर्लभम् ।

KSEEB Solutions for Class 10 Sanskrit नंदिनी Chapter 16 सभाषितानि

प्रश्न 3.
वारिमुचः कीदृशं जलं पिबन्ति ?
उत्तरम्
वारिमुचः क्षारं जलं पिबन्ति ।

प्रश्न 4.
लोकः केन ग्रथितः ?
उत्तरम्
लोकः स्वकीयकर्मरूपेण सूत्रेण ग्रथितः ।

II. संयोज्य लिखत ।

अ – आ
1. सतासङ्गः                  – 1. मनःविकसति ।
2. आदित्यः                    – 2. कुमति दूरीकरोति।
3. नद्यः                          – 3. नरस्य वृत्तं जानाति।
4. सुभाषिताध्ययनेन          – 4. अम्भः स्वयं न पिबन्ति
– 5. अमात्यः
उत्तरम्
१ – २, २ – ३, ३ – ४, ४ – १

III. रेखाङ्कितपदम् अवलम्ब्य प्रश्ननिर्माणं कुरुत।

प्रश्न 1.
धर्म: नरस्य वृत्तं जानाति ।
उत्तरम्
धर्मः कस्य वृत्तं जानाति ?

प्रश्न 2.
भाग्यानि काले फलन्ति ।
उत्तरम्
भाग्यानि कदा पनन्ति ?

प्रश्न 3.
सतां सङ्घः कुमति दूरीकरोति ।
उत्तरम्
सतां सङ्घः किं दूरीकरोति ?

KSEEB Solutions for Class 10 Sanskrit नंदिनी Chapter 16 सभाषितानि

IV. समानार्थकपदं लिखत ।

  1. वारिवाहः = मेघः
  2. मनीषी = ज्ञानी
  3. आपः = जलम् ।
  4. अनलः = अग्निः ।

V. विरुद्धार्थकं पदं लिखत ।

  1. मधुरम् × क्षारम्, कटु
  2. कुमतिः × सुमतिः ।
  3. अघम् × पुण्यम्
  4. सङ्क्रान्ति × असङ्क्रान्तिः ।

VI. सन्धिं विभज्य नाम लिखत ।

  1. यस्योभयम् – यस्य + उभयम् → गुणसन्धिः ।
  2. नाम्भः – न + अम्भः → सवर्णदीर्घसन्धिः ।
  3. कुबुद्धिरेषा – कुबुद्धिः + एषा → विसर्गसन्धिः ।
  4. सङ्क्रान्तिः – सं + क्रान्तिः → परसवर्णसन्धिः ।

VII. लघूत्तरं लिखत ।

प्रश्न 1.
नरस्य वृत्तं के जानन्ति?
उत्तरम्
सूर्यचन्द्रमसौ, अग्निः वायुश्च द्यौः च भूमिः आपः च हृदयम्, यमः, अहः रात्रिश्च, उभे च सन्ध्ये, धर्मः – एते नरस्य वृत्तं जानन्ति ।

प्रश्न 2.
सतां सङ्गः किं किं करोति?
उत्तरम्
सतांसङ्गः कुमति दूरीकरोति । चेतः विमलीकरोति। अद्यं चुलुकीकरोति भूतेषु करुणां बहुलीकरोति। मङ्गलम् आतनोति ।

KSEEB Solutions for Class 10 Sanskrit नंदिनी Chapter 16 सभाषितानि

इतरप्रश्नाः

I. सूक्तम् उत्तरं चित्वा लिखत ।

प्रश्न 1.
‘सुभाषितम्’ इत्यस्य अर्थः ____________ इति।
(a) सूक्तिः
(b) सूत्रम्
(c) उक्तिः
(d) भाषणम्

प्रश्न 2.
एतानि व्यवहारचातुर्य बोधयन्ति ।
(a) पद्यानि
(b) सुभाषितानि
(c) गद्यानि
(d) वाक्यानि

प्रश्न 3.
इदं सर्वधनप्रधानम् अस्ति ।
(a) धनम्
(b) सम्पत्
(c) विद्याधनम्
(d) आभरणम्

KSEEB Solutions for Class 10 Sanskrit नंदिनी Chapter 16 सभाषितानि

प्रश्न 4.
एते सस्यं नादन्ति ।
(a) मृगाः
(b) जनाः
(c) गावः
(d) वारिवाहाः

प्रश्न 5.
लोकः अनेन ग्रथितः ।
(a) स्वकर्मसूत्रेण
(b) सूत्रेण
(c) गुणेन
(d) त्यागेन

प्रश्न 6.
हितैषिणः सन्ति न ते ____________ ।
(a) सुभाषिणः
(b) मनीषिणः
(c) गुणशालिनः
(d) कर्मकारिणः

प्रश्न 7.
ईदृशम् औषधं दुर्लभम् अस्ति ।
(a) हितम्
(b) स्वादु
(c) स्वादुहितं च
(d) अहितम् ।

प्रश्न 8.
‘अघः’ शब्दस्य एषः अर्थः ।
(a) पापम्
(b) पुण्यम्
(c) सुखम्
(d) दुःखम् ।

KSEEB Solutions for Class 10 Sanskrit नंदिनी Chapter 16 सभाषितानि

प्रश्न 9.
अत्र समूहेतरपदम् इदं भवति ।
(a) नदी
(b) सरित्
(c) आपगा
(d) समुद्रः

प्रश्न 10.
‘विद्वान्’ शब्दस्य स्त्रीलिङ्गरूपम् इदम् अस्ति।
(a) विदुषी
(b) मूर्खः
(c) मूढः
(d) ज्ञानी

II. कवि-काव्यपरिचयं कुरुत ।

  • कविः – कालिदासः ।
  • कालः – क्रि.श. प्रथम चतुर्थ अधवा पञ्चनं शतकम् ।
  • देशः – उज्जयिनी ।
  • आश्रयदाता – विक्रमादित्य ।
  • कृतयः – रघुवंशम्, कुमारसम्भवम् इति महाकाव्यद्वयम् । मेघदूतम्, ऋतुसंहारश्चेति खण्डकाव्यद्वयम् । विक्रमोर्वशीयम्, मालविकाग्निमित्रम्,
    अभिज्ञानशाकुन्तलञ्चेति नाटकत्रयम्।
  • प्रशंसा – कविकुलगुरुः ।

KSEEB Solutions for Class 10 Sanskrit नंदिनी Chapter 16 सभाषितानि 1

Introduction
The word सुभाषित means, a good saying. सुभाषिताs are called as सूक्ति and सदुक्ति etc. In Sanskrit language many सुभाषिताs are available in the kavyas. Their study increase our knowledge. They increase the. knowledge and skill of our daily affairs and show the good path of life.

KSEEB Solutions for Class 10 Sanskrit नंदिनी Chapter 16 सभाषितानि

पीठिका
‘सुभाषितम्’ इत्यस्य अर्थः सूक्तिः, सदुक्तिः इति। संस्कृत साहित्ये सुभाषितानि विशिष्टकाव्यप्रकारत्वेन परिगणितानि। सुभाषितानि व्यवहारचातुर्य बोधयन्ति सन्मार्गम् उपदिशन्ति च ।

सभाषितानि Summary in Kannada

सभाषितानि Summary in Kannada 1

सभाषितानि Summary in Kannada 2

सभाषितानि Summary in Kannada 3

सभाषितानि Summary in English

Education occupies a significant position in our life. Education does not divide with the relatives and the brothers, it will not take (stolen) by the thief. Even though by giving others (spending) it will remain the same. Therefore education is the best of all the possessions.

Like the rivers does not consume the water themselves, like the trees do not wish to eat the fruits of their own like the clouds do not wish to eat the corn and grains. In the same way, the wealth of the virtuous men always spend selflessly by them for the welfare of others.

As the clouds give (the) sweet water by consuming (the) salt Water (from the earth). Like this, noblemen speaks sweetly with others by receiving harsh words from the wicked men. So doing service to others is the nature of the great men.

KSEEB Solutions for Class 10 Sanskrit नंदिनी Chapter 16 सभाषितानि

The sun and the moon, Agni (Lord of fire) and Vaayu (lord of air), sky, earth, aapa (water), mind, heart, Lord Yama, day and night, sandhya (both morning and evening) and dharma (charity) – all these observing and witnessing the activities of a person. (through i.e under all circumstances).

Happiness and (sadness), unhappiness is not given by anyone, because it is based on their past work. In the same way, one should leave up pride or haughtiness (because one’s past work follows the doer).

Some people exhibit acting very well in their own person (field), while others show greater skill in imparting that art to another. He who excels in both these qualities deserves a pre-eminent place among teachers.

In this world, wise men were not well-wishers. Well-wishers were not wise men indeed. Therefore, it is difficult to find a person one who is wise and also a well-wisher, because it is a difficult option (find) the medicine which is sweet and at the same time which is good also.

KSEEB Solutions for Class 10 Sanskrit नंदिनी Chapter 16 सभाषितानि

The company of good people takes away the dullness of mind, showers truth in the speech, keeps (him) away from bad activities, keeps (him) clear of thoughts with kindness, so company of goodmen gives (a person) whatever he ask including auspiciousness (मङ्गलम्)

सभाषितानि Summary in Sanskrit

सारांशः

1. न चोरहार्यं न च राजहार्यम्
न भ्रातृभाज्यं न च भारकारी ।
व्ययेकृते वर्धत एव नित्यम्
विद्याधनम् सर्वधनप्रधानम् ।।

2. पिबन्ति नद्यः स्वयमेव नाम्भः
स्वयं न खादन्ति फलानि वृक्षाः ।
नादन्ति सस्यं खलु वारिवाहाः
परोपकाराय सतां विभूतयः ।।

3. क्षारं जलं वारिमुचः पिबन्ति
तदेव कृत्वा मधुरं वमन्ति ।
सन्तस्तथा दुर्जनदर्वचांसि ।
पीत्वा च सूक्तानि समुद्रिन्ति ।

KSEEB Solutions for Class 10 Sanskrit नंदिनी Chapter 16 सभाषितानि

4. आदित्यचन्द्रावनलानिलो च
द्यौर्भमिरापो हृदयं यमश्च ।
अहश्य राप्रश्य उभे च सन्ध्ये
धर्मश्च जानाति नरस्य वृत्तम् ।

5. सुखस्या दुःखस्य न कोऽपि दाता
परो ददातीति कुबुद्धिरेषा
अहं करोमीति वृथाभिमानः
स्वकर्मसूत्रग्रथितो हि लोकः ।।

6. श्लिष्टा क्रिया कस्यचिदात्मसंस्था
सङ्क्रान्तिरन्यस्य विशेषयुक्ता ।
यस्योभयं साधु स शिक्षकाणां
धुरिप्रतिष्ठापयितव्य एव ।।

KSEEB Solutions for Class 10 Sanskrit नंदिनी Chapter 16 सभाषितानि

7. मनीषिणः सन्ति न ते हितैषिणः
हितैषिणः सन्ति न ते मनीषिणः ।
सुहृच्य विद्वानपि दुर्लभो नृणां
यथौषधं स्वादु हितं च दुर्लभम् ।।

8. दूरीकरोति कुमतिं विमलीकरोति
चेतश्चिरन्तनमघं चुलुकीकरोति ।
भूतेषु किं च करुणां बहुलीकरोति
सङ्गः सतां किमु न मङ्गलमातनोति ।।

error: Content is protected !!