KSEEB Solutions for Class 10 Sanskrit नंदिनी Chapter 17 छन्दः

Students can Download Sanskrit Lesson 17 छन्दः Questions and Answers, Summary, Notes Pdf, Activity, KSEEB Solutions for Class 10 Sanskrit helps you to revise the complete Karnataka State Board Syllabus and score more marks in your examinations.

Karnataka State Syllabus Class 10 Sanskrit नंदिनी Chapter 17 छन्दः

छन्दः Questions and Answers, Summary, Notes

KSEEB Solutions for Class 10 Sanskrit नंदिनी Chapter 17 छन्दः 1

Introduction:
The poetic composition is regulated by meters. Meter (prosody) consists of fixed groups of syllables known as Aksharaganas and Matraganas. Aksharagana is called वृत्त and matragana is called जाति (अक्षरगण = position of syllables, मात्रागण = syllabic instants)

पीठिका
छन्दोयुक्तपद्यं वृत्तं जातिश्चेति द्विधा विभक्तम्। अक्षरगणकं छन्दः वृत्तम्। मात्रागणकं छन्दः जातिः । मात्रा नाम उच्चारणकालः। अत्र केचन वृत्तानां परिचयः कार्यते ।

1. इन्द्रवज्रा
अस्मिन्वृत्ते प्रतिपादम् एकादशाक्षराणि भवन्ति। अत्र त-त-ज गणाः गुरुद्वयश्च।
KSEEB Solutions for Class 10 Sanskrit नंदिनी Chapter 17 छन्दः 2
लक्षणम् – स्यादिन्द्रवज्रा यदि तौ जगौ गः ।
In each quarter of the verse there are cleven syilables, laving त-त-ज ganas and ending in two guru syllables.
उदाहरणम् :
KSEEB Solutions for Class 10 Sanskrit नंदिनी Chapter 17 छन्दः 3

KSEEB Solutions for Class 10 Sanskrit नंदिनी Chapter 17 छन्दः

2. वंशस्थम्
अस्मिन् वृत्ते प्रतिपादम् द्वादशाक्षराणि ज-त-ज-र गणाः भवन्ति
KSEEB Solutions for Class 10 Sanskrit नंदिनी Chapter 17 छन्दः 4
In this matter, every line consists of twelve syllables and every lire contains ज-त-ज-र ganas respectively. लक्षणम् – जतौ तु वंशस्थमुदीरितं जरौ ।
उदाहरणम्
KSEEB Solutions for Class 10 Sanskrit नंदिनी Chapter 17 छन्दः 5

3. वसन्ततिलका
अस्मिन् वृत्ते प्रतिपादम् चतुर्दशाक्षराणि सन्ति । त-भ-ज-ज गणाः गुरुद्वयश्च।
KSEEB Solutions for Class 10 Sanskrit नंदिनी Chapter 17 छन्दः 6
In this meter, every line consists of त-भ-ज-ज ganas respectively and two gurus at the end. There are fourteen syllables in each line.
लक्षणम् – उक्ता वसन्ततिलका तभजा जगौगः ।
उदाहरणम्
KSEEB Solutions for Class 10 Sanskrit नंदिनी Chapter 17 छन्दः 7

KSEEB Solutions for Class 10 Sanskrit नंदिनी Chapter 17 छन्दः

4. मालिनी
अस्मिन् वृत्ते प्रतिपादं पंचदशाक्षराणि भवन्ति । न-न-म-य-य गणाः भवन्ति।
KSEEB Solutions for Class 10 Sanskrit नंदिनी Chapter 17 छन्दः 8
This meter consists of न-न-म-य-य ganas fifteen letters in each line.
लक्षम् – ननमर ययुतेयं मालिनी भोगिलोकैः ।
उदाहरणम्
KSEEB Solutions for Class 10 Sanskrit नंदिनी Chapter 17 छन्दः 9

अभ्यासः

I. प्रस्तारं विलिख्य गणविभागं कृत्वा छन्दो नाम लिखत ।

प्रश्न 1.
क्षारं जलं वारिमुचः पिबन्ति ।
उत्तरम्
अस्मिन् श्लोकपादे ‘इन्द्रवज्रा’ वृत्तं वर्तते ।
लक्षणम् – स्यादिन्द्रवज्रा यदितौज गौगः ।
प्रतिपादन एकादशाक्षराणि भवन्ति।
‘त-त-ज गणाः गुरुद्वयश्च ।।
KSEEB Solutions for Class 10 Sanskrit नंदिनी Chapter 17 छन्दः 10

KSEEB Solutions for Class 10 Sanskrit नंदिनी Chapter 17 छन्दः

प्रश्न 2.
धर्मश्च जानाति नरस्य वृत्तम् ।
उत्तरम्
अस्मिन् श्लोकपादे ‘इन्द्रवज्रा’ वृत्तं वर्तते ।
लक्षणम् – प्रतिपादम् एकादशाक्षराणि भवन्ति।
त-त-ज गणाः गुरु द्वयश्य ।
KSEEB Solutions for Class 10 Sanskrit नंदिनी Chapter 17 छन्दः 11

प्रश्न 3.
प्रलीनभूपालमपि स्थिरायति ।
उत्तरम्
अस्मिन् श्लोकपादे ‘वंशस्थं’ वृत्तं वर्तते ।
लक्षणम् – जतौतु वंशस्थमुदीरितं जरौ ।
अत्र प्रतिपादं द्वादशाक्षराणि ।
ज-त-ज-र गणाः सन्ति ।।
KSEEB Solutions for Class 10 Sanskrit नंदिनी Chapter 17 छन्दः 12

KSEEB Solutions for Class 10 Sanskrit नंदिनी Chapter 17 छन्दः

प्रश्न 4.
संसारिकार्तिहरणं शरणं प्रपद्ये
उत्तरम्
अस्मिन् श्लोकपादे ‘वसन्ततिलका’ वृत्तं वर्तते ।
लक्षणम् – उक्ता वसन्ततिलका तभजाजगौ गः।
अत्र प्रतिपादं चतुर्दशाक्षराणि,
त-भ-ज-ज गणाः गुरुद्वयश्च ।
KSEEB Solutions for Class 10 Sanskrit नंदिनी Chapter 17 छन्दः 13

प्रश्न 5.
वनभुवितनुमात्रत्राणमाज्ञापितं मे ।
उत्तरम्
अस्मिन् श्लोकपादे ‘मालिनी’ वृत्तं वर्तते ।
लक्षणम् – ननमयययुतेयं मालिनी भोगिलोकैः ।।
अत्र प्रतिपादं पञ्चदशाक्षराणि भवन्ति ।
न-न-म-य-य गणाः भवन्ति ।
KSEEB Solutions for Class 10 Sanskrit नंदिनी Chapter 17 छन्दः 14

प्रश्न 6.
मातेव रक्षति पितेव हिते नियुङ्क्ते ।
उत्तरम् अस्मिन् श्लोकपादे ‘वसन्ततिलका’ वृत्तं वर्तते ।
लक्षणम् – उक्ता वसन्ततिलका तभजाज गौगः ।
अत्र प्रतिपादं चतुर्दशाक्षराणि त-भ-ज-ज गणाः गुरुद्ववश्च ।
KSEEB Solutions for Class 10 Sanskrit नंदिनी Chapter 17 छन्दः 15

इतरप्रश्नाः

I. सूक्तम् उत्तरं चित्वा लिखत ।

प्रश्न 1.
अक्षरगणस्य नामान्तरम् इदम् अस्ति ।
(a) वृत्तम्
(b) जातिः
(c) उपजातिः
(d) अर्धवृत्तम्

KSEEB Solutions for Class 10 Sanskrit नंदिनी Chapter 17 छन्दः

प्रश्न 2.
अस्मिन् वृत्ते प्रतिपादं चतुर्दशाक्षराणि भवन्ति।
(a) वंशस्थम्
(b) मालिनी
(c) इन्द्रवज्रा
(d) वसन्ततिलका

प्रश्न 3.
न-न-म-य-य गणाः अस्मिन् वृत्ते भवन्ति।
(a) वंशस्थम्
(b) उपजातिः
(c) मालिनी
(d) शालिनी

प्रश्न 4.
छन्दोयुक्तपद्यं एवंविधा विभक्तम् ।
(a) द्विधा
(b) त्रिधा
(c) चतुर्था
(d) पञ्चधा

प्रश्न 5.
उच्चारणकालः एवं कथ्यते ।
(a) कालः
(b) मात्रा
(c) सुमात्रा
(d) जातिः

KSEEB Solutions for Class 10 Sanskrit नंदिनी Chapter 17 छन्दः

II. संयोज्य लिखत ।

अ – आ
1. इन्द्रवज्रा            – 1. ज-त-ज-र गणाः
2. वंशस्थम्          – 2. एकादशाक्षराणि
3. वसन्ततिलका   – 3. षोडशाक्षराणि
4. मालिनी            – 4. चर्तुदशाक्षराणि
– 5. पञ्चदशाक्षराणि
उत्तरम्
१ – २, २ – १, ३ – ४, ४ – ५

error: Content is protected !!