KSEEB Solutions for Class 10 Sanskrit नंदिनी Chapter 5 ज्ञानदीप:

   

Students can Download Sanskrit Lesson 5 ज्ञानदीप: Questions and Answers, Summary, Notes Pdf, Activity, KSEEB Solutions for Class 10 Sanskrit helps you to revise the complete Karnataka State Board Syllabus and score more marks in your examinations.

Karnataka State Syllabus Class 10 Sanskrit नंदिनी Chapter 5 ज्ञानदीप: (व्यक्तिपरिचयः)

ज्ञानदीप: Questions and Answers, Summary, Notes

अभ्यासः

I. एकवाक्येन उत्तरं लिखत।

प्रश्न 1.
संस्कृतसाहित्यक्षेत्रे ज्ञानपीठप्रशस्ति पुरस्कृतः कः?
उत्तरम्
संस्कृतसाहित्यक्षेत्रे ज्ञानपीठप्रशस्ति पुरस्कृतः डा. सत्यव्रतशास्त्रि महाभागः।

प्रश्न 2.
सत्यव्रतशास्त्रिमहाभागः कदा कुत्र अजायत?
उत्तरम्
सत्यव्रतशास्त्रिमहाभागः क्रि.श. 1930 तमे वर्षे सेप्टेम्बर् मासस्य एकोनत्रिंशत्तमे दिनाङ्के अविभाजित भारतस्य लाहोर् नगरे अजायत।

KSEEB Solutions for Class 10 Sanskrit नंदिनी Chapter 5 ज्ञानदीप:

प्रश्न 3.
बाल्ये शास्त्रिमहोदयस्य गृहपरिसरः कथम् आसीत् ?
उत्तरम्
बाल्ये शास्त्रिमहोदयस्य गृहपरिसरः संस्कृतमयः अभवत् ।

प्रश्न 4.
शास्त्रिमहोदयः एम.ए. पदवीं कुत्र प्राप्तवान् ?
उत्तरम्
शास्त्रिमहोदयः एम.ए. पदवीं पंजाब विश्वविद्यालयद्वारा प्राप्तवान् ।

II. रिक्तस्थानं पूरयत।

  1. बालकसत्यव्रतस्य हृदये संस्कृतभाषायां प्रीतिरजायत।
  2. साहित्यक्षेत्रे सर्वश्रेष्ठप्रशस्तिः ज्ञानपीठप्रशस्तिः अस्ति।
  3. संस्कृतेनैव संस्कृतिरपि सुरक्षिता।

III. संयोज्य लिखत।

अ – आ
१. महाचक्री सिरिन्दो – १. सर्वश्रेष्ठप्रशस्तिः
२. ज्ञानपीठप्रशस्तिः – २. विश्वविद्यालयः
३. उषाशास्त्री – ३. राजकुमारी
४. सिल्पकोर्न – ४. ग्रन्थालयः
५. पत्नी
उत्तरम्
१ – ३, २ – १, ३ – ५, ४ – २)

IV. समूहेतरपदं चित्वा लिखत।

प्रश्न 1.
लाहोर्नगरम्, श्रीनगरम्, जम्मू, कार्गिल् ।
उत्तरम्
लाहोर्नगरम्।

KSEEB Solutions for Class 10 Sanskrit नंदिनी Chapter 5 ज्ञानदीप:

प्रश्न 2.
उषाशास्त्री, रामरखी, चारुदेवशास्त्री, महाचक्रीसिरिन्दो ।
उत्तरम्
महाचक्री सिरिन्दो ।

V. रेखाङ्कितपदम् अवलम्ब्य प्रश्नवाक्यं कुरुत।

प्रश्न 1.
संस्कृतकविषु डा. सत्यव्रतशास्त्री– मुकुटमणिरिव विराजते ।
उत्तरम्
संस्कृतकविषु कः मुकुटमणिरिव विराजते?

प्रश्न 2.
क्रि.श. 2009 तमे वर्षे डा. सत्यव्रतशास्त्रि महोदयः ज्ञानपीठप्रशस्त्या पुरस्कृतः ।
उत्तरम्
कस्मिन्वर्षे डा.सत्यव्रतशास्त्रिमहोदयः ज्ञानपीठप्रशस्त्या पुरस्कृतः ?

प्रश्न 3.
डा. सत्यव्रतशास्त्रि महोदयः स्वजीवनमेव संस्कृताय आर्पयत् ।
उत्तरम्
डा. सत्यव्रतशास्त्रिमहोदयः स्वजीवनमेव कस्मै आर्पयत् ?

VI. अन्यलिङ्गपदं लिखत ।

  1. राजकुमारः – राजकुमारी
  2. पत्नी – पतिः
  3. महोदया – महोदयः
  4. विद्वान् – विदुषी

VII. लघूत्तरं लिखत ।

प्रश्न 1.
संस्कृतभाषाविषये डा. सत्यव्रतशास्त्रि महोदयस्य आशयः कः?
उत्तरम्
संस्कृतभाषाविषये डा. सत्यव्रतशास्त्रिमहोदयस्य आशयः – ‘संस्कृतस्य प्रत्येकमपि पदम् अर्थविशेषम् आवहति! अस्माकं प्रादेशिकभाषासु अपि महान् शब्दराशिः संस्कृतमयः । अत एव संस्कृतभाषाध्ययनं मातृभाषया सार्धं नूनं विधेयम्’ इति ।

KSEEB Solutions for Class 10 Sanskrit नंदिनी Chapter 5 ज्ञानदीप:

प्रश्न 2.
डा. सत्यव्रतशास्त्रि महोदयेन प्राप्ता देशीयाः तथा विदेशीयाः प्रशस्तयः काः?
उत्तरम्
भारतसर्वकारस्य पद्मश्रीप्रशस्तिः, राष्ट्रपति प्रशस्तिः, साहित्य अकाडमीप्रशस्तिः, विद्यावाचस्पति प्रशस्तिः, कालिदासपुरस्कारः इत्यादयः डा। शास्त्रिमहोदयेन प्राप्ता देशीयाः प्रशस्तयः । एवमेव बेङ्कोक्नगरस्य सिल्पकोर्न विश्वविद्यालयस्य तथा रोमानियादेशस्य ओराडे विश्वविद्यालयस्य च ‘गौरव डाक्टर आफ फिलासफी’, नेपालबेल्जियम्-केनडा-इटली-थाईलेण्ड देशानां प्रशस्तयः विदेशीयाः ।

VIII. यथानिर्देशं लिखत ।

1. भवानेव संस्कृतेन ग्रन्थान् लिखतु ।
कः पाठः ? ज्ञानदीपः इति पाठः ।
कः अवदत् ? शूफक् महाशयः अवदत् ।
कम् अवदत् ? सत्यव्रतशास्त्रिम् अवदत् ।

2. संस्कृतेनैव संस्कृतिरपि सुरक्षिता ।
कः पाठः ? ज्ञानदीपः इति पाठः ।
कः अवदत् । डा ।। सत्यव्रतशास्त्रि महाभागः अवदत् ।
केन संस्कृतिः सुरक्षिता ? संस्कृतेन संस्कृतिः सुरक्षिता ।

IX. दशभिः वाक्यैः उत्तरं संस्कृतभाषया, कन्नडभाषया, आङ्ग्लभाषया वा लिखत।

प्रश्न 1.
डा ।। सत्यव्रतशास्त्रिमहोदयस्य बाल्यजीवनं विवृणुत ।
उत्तरम्
KSEEB Solutions for Class 10 Sanskrit नंदिनी Chapter 5 ज्ञानदीप 1

Shree Satyavratashastri was born in Lahore of undivided India on 29-9-1930. His parents were Prof. Charudevshastri and Smt. Ramarakhi. He spent his childhood in his Samskrit family. His father was a scholar in Sanskrit grammar (Vyakaran). ‘Abhinava Paanini’ (second Panini). His mother was also familiar with Samskrutha language. His primary education began with his father. After, he went to Varanasi for his higher education. He studied different shastras with distinction class. He completed his B.A. and M.A. degree education in the Punjab University. He was honoured with the ‘Doctorate of Philosophy for his thesis ‘concept of time and space in Vaakyapadeeyam’. His wife Usha also honoured with Ph.D in Samskritha.

KSEEB Solutions for Class 10 Sanskrit नंदिनी Chapter 5 ज्ञानदीप:

इतरप्रश्नाः

I. सूक्तम् उत्तरं चित्वा लिखत।

प्रश्न 1.
समस्तप्राकृतादिभाषाणां जन्मभूः एषा ।
(a) संस्कृतभाषा
(b) बंगालीभाषा
(c) तमिळुभाषा
(d) हिन्दीभाषा

प्रश्न 2.
‘संस्कृतं नाम दैवीवाक्’ इति एषः अवदत् ।
(a) बाणः
(b) भासः
(c) महाकविर्दण्डी
(d) महाकविः कालिदासः

प्रश्न 3.
एषः महाभागः विदेशीयविद्यालयेषु आचार्यत्वेन गौरवं प्राप्तवान् ।
(a) चारुदेवशास्त्रिः
(b) बलरामशास्त्रिः
(c) सत्यव्रतशास्त्रिः
(d) कृष्णशास्त्रिः

प्रश्न 4.
संस्कृतसाहित्यक्षेत्रे प्राथम्येन एषाप्रशस्तिः प्राप्ता ।
(a) पद्मश्री
(b) कालिदास
(c) विद्यावाचस्पति
(d) ज्ञानपीठ प्रशस्तिः।

प्रश्न 5.
एषा डा। शास्त्रिमहोदयस्य भार्या
(a) उषा
(b) उमा
(c) रमा
(d) क्षमा

KSEEB Solutions for Class 10 Sanskrit नंदिनी Chapter 5 ज्ञानदीप:

प्रश्न 6.
‘लाहोर्’ अस्मिन् देशे क्रि. श. 1947 पर्यन्तम् आसीत्।
(a) पाकिस्ताने
(b) भारते
(c) अविभाजित भारते
(d) नेपालदेशे

प्रश्न 7.
‘प्रथितः’ शब्दस्य अर्थः एषः।
(a) मथितः
(b) प्रसिद्धः
(c) निषिद्धः
(d) बद्धः

प्रश्न 8.
एषा शास्त्रीमहोदयस्य माता ।
(a) क्षमा
(b) देवी
(c) रामरखी
(d) श्यामरखी

प्रश्न 9.
अत्र समूहेतरपदम् इदम् अस्ति ।
(a) इन्दुः
(b) इन्द्रः
(c) चन्द्रः
(d) शशिः

प्रश्न 10.
‘दरिद्रः’ शब्दस्य विरुद्धार्थकपदम् इदम् अस्ति।
(a) दरिद्रा
(b) अदरिद्रः
(c) श्रीमती
(d) धनवान्

II. श्लोकस्य तात्पर्यं लिखत ।

प्रश्न 1.
देशो मदीयः सुतरां समृद्धो भवेदितीच्छा परमा मदीया ।
न कोऽपि दीनो न च वा दरिद्रो न व्याधितो वा न च पीडितःस्यात्।।
उत्तरम्
KSEEB Solutions for Class 10 Sanskrit नंदिनी Chapter 5 ज्ञानदीप 2
Let this country be attained prosperity, let everyone be glad and happy, let everyone be healthy, let all be prosperous and not sad. This is my humble intention.

KSEEB Solutions for Class 10 Sanskrit नंदिनी Chapter 5 ज्ञानदीप:

प्रश्न 2.
सर्वेऽत्र सम्भूय सुखं वसन्तु प्रियं वदन्तु प्रियमाचरन्तु ।
न विग्रहो वा कलहो भवेद्वा स्याद् भारतं नन्दनतुल्यरूपम् ।।
उत्तरम्
KSEEB Solutions for Class 10 Sanskrit नंदिनी Chapter 5 ज्ञानदीप 3
Do help to others but not quarrel, be glad. Do noble work and practice the same. Not reject anyone. Let the peace remains always but not the war. This country shines as Nandanavana
of Indra.

III. पर्यायपदं लिखत।

  1. नभः = आकाश:
  2. उल्लासः = सन्तोषः
  3. वाक् = वाणी
  4. पत्नी = जाया।

IV. विरुद्धार्थकं पदं लिखत।

  1. सुखम् × दुःखम्
  2. प्रियम् × अप्रियम्
  3. कीर्तिः × अपकीर्तिः
  4. गौरवम् × अगौरवम्

KSEEB Solutions for Class 10 Sanskrit नंदिनी Chapter 5 ज्ञानदीप 4

Introduction
India is popularly regarded as the land of Dharma and Punyabhumi. Here, we come across the life history of renowned personalities. Some of them eminent in philosophical knowledge and composition of great literary works. Like this Dr Satyavati Shastri is one of the greatest modern scholars of Samskritha field.

KSEEB Solutions for Class 10 Sanskrit नंदिनी Chapter 5 ज्ञानदीप:

पीठिका
प्राचीनकवयः यथा सुरभारत्याः सेवां कृत्वा जन्मसार्थक्यं प्राप्नुवन् तथा अर्वाचीनाः कवयोऽपि । तेषु मुकुटमणिरिव विराजिते डा ।। सत्यव्रतशास्त्रिमहोदयः। एषः संस्कृतभाषया उत्तमोत्तम काव्यादीनां रचनां कृत्वा नभोमण्डले इन्दुरिव विभाति।

ज्ञानदीप: Summary in Kannada

ज्ञानदीप Summary in Kannada 1

ज्ञानदीप Summary in Kannada 2

ज्ञानदीप: Summary in English

Shree Satyavratashastri was born in Lahore of undivided India on 299-1930. His parents were Prof. Charudevshastri and Smt. Ramarakhi. He spent his childhood in his Samskrit family. His father was a scholar in Sanskrit grammar (Vyakaran). His father was popularly known as ‘Abhinava Paganini’ (second Panini). His mother was also familiar with Samskrutha language. His primary education began with his father. After, he went to Varanasi for his higher education. He studied different Shastras with distinction class. He completed his B.A. and M.A. degree education in the Punjab University. He was honoured with the ‘Doctorate of Philosophy’ for his thesis concept of time and space in Vaakyapadeeyam’. His wife Usha also honoured with PhD in Sanskrit.

KSEEB Solutions for Class 10 Sanskrit नंदिनी Chapter 5 ज्ञानदीप:

After completing his research studies, he began his teaching career at Delhi University. He served in the same institution more than 40 years. He served as a Vice Chancellor in Puri Jagannatha University of Orissa. He was requested by the Universities of Bangkok Belgium-Thailand-Germany-Canada and Indonesia. He taught Sanskrit to Princess of Thailand Mahachakri Sirindo. He was honoured by many national and international awards for his immense knowledge and skills. The Indian Government awarded him the titles Padmashree and Presidential award. He was an eminent writer and an author of more than 75 books. An institution by name ‘Bharateeya Gnana Peetha’ awarded him Gnanapeetha award in the year 2009 for his wonderful contribution for the literature. Dr. Satyavrathashastri is the model for every one to acquire the knowledge.

ज्ञानदीप: Summary in Sanskrit

सारांशः
श्री सत्यवतीशास्त्रिमहोदयस्य जन्म क्रि.श. १९३० तमे वर्षे सेप्टेम्बर् मासस्य एकोनत्रिंशत्तमे दिनाङ्के अविभाजितभारतस्य लाहोरनगरे अभवत् । एतस्य पिता प्रो. चारुदेवशास्त्री माता च रामरखी। बाल्यादपि एषः संस्कृतपरिसरे संवर्धितः । अस्य पिता महावैयाकरणः सन् ‘अभिनवपाणिनिः’ इत्येव प्रथितः। माता अपि संस्कृतभाषां सम्यक् ज्ञातवती आसीत्। शास्त्रिमहोदयस्य आरम्भिकविद्याभ्यासः पितृसमीपे सम्पन्नः। अनन्तरं वारणस्यां विदुषां सन्निधौ विविधशास्त्राणि अधीतवान् । एषः सर्वत्र प्रथमस्थानेन अलङ्कृतः सुवर्णपदकैश्च विभूषितः। पंजाब विश्वविद्यालयद्वारा संस्कृते बि.ए तथा एम.ए. पदवीं च प्राप्तवान् । वाक्यपदीये कालआकाशयोः परिकल्पना इति महाप्रबन्धस्य पि.एच्.डी पदवी प्राप्तवान् । शास्त्रीमहोदयस्य पत्नी उषा अपि संस्कृते पि.एच्.डी पदवी प्राप्तवती।

ज्ञानदीप Summary in Sanskrit 1

अध्ययनानन्तरं डा।। शास्त्रीमहोदयः देहली विश्वविद्यालये चत्वारिंशद्वर्षाणि अध्यापनकार्यम् अकरोत्। उत्कलराज्ये पुरिजगन्नाथविश्वविद्यालयस्य उपकुलपतिरभवत् । अतिथिप्राध्यापकत्वेन बेङ्कोक्-बेल्जियम्-थाईलैण्ड-जर्मनी-केनडा-इण्डोनेशिया इत्यादिषु विश्वविद्यालयेषु कार्यम् अकरोत् । थाईलेण्डदेशस्य राजकुमारी महाचक्रीसिरिन्दोमहोदयां संस्कृतम् अपाठयत् । एतस्य पाण्डित्यम् अवलोक्य अनेक राष्ट्रिय-अन्ताराष्ट्रियसंस्थाः एनं गौरवेण सममानयन्। भारतसर्वकारस्य पद्मश्रीप्रशस्तिः, राष्ट्रपतिप्रशस्तिः इत्यादयः एनम् अभजन्त। डा।। सत्यव्रतशास्त्री महाभागः त्रीणि महाकाव्यानि, त्रीणि खण्डकाव्यानि, पञ्चसप्तध्यधिक ग्रन्थान् विलिख्य संस्कृतवाङ्मय प्रपञ्चे इतिहासं निर्मितवान्। एतस्य असदृश साहित्यसेवां परिगणस्य क्रि. श. 2009 तमे वर्षे भारतीय ज्ञानपीठसंस्था ज्ञानपीठप्रशस्तिप्रदानेन सत्कारमकरोत्।

error: Content is protected !!