KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 14 कारकाणि विशेषव्या-करणांशाश्च

Students can Download Sanskrit Lesson 14 कारकाणि विशेषव्या-करणांशाश्च Questions and Answers, Summary, Notes Pdf, Activity, KSEEB Solutions for Class 9 Sanskrit helps you to revise the complete Karnataka State Board Syllabus and score more marks in your examinations.

Karnataka State Syllabus Class 9 Sanskrit नंदिनी Chapter 14 कारकाणि विशेषव्या-करणांशाश्च

कारकाणि विशेषव्या-करणांशाश्च Questions and Answers, Summary, Notes

पीठिका
यत् क्रियान्वयी तत् कारकम्’ । यत् सुबन्तं वाक्ये क्रियया सह अन्वयं प्राप्नोति तत् कारकम् । कारकेषु षट् भेदाः सन्ति ।

Karaka (syntax) is that which governs the verbs. That which makes action is called as karaka. The karaka is of six kinds.

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 14 कारकाणि विशेषव्या-करणांशाश्च 1

उदाहरणम्
KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 14 कारकाणि विशेषव्या-करणांशाश्च 2

विशेषव्याकरणांशाः
विभक्तिः द्विविधा कारकविभक्तिः, उपपदविभक्तिश्चेति । केषाञ्चन अव्ययानां योगे नामपदानां विभक्तिपरिवर्तनं भवति । इदमेवउपपदविभक्तिः इति कथ्यते । उपपदविभक्तिरेव विशेषव्याकरणांश: इत्यभिधीयते ।

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 14 कारकाणि विशेषव्या-करणांशाश्च

Cases (Vibhakti) are two kinds, they are karaka and up pada. When the indeclinables (Avyaya) are used in a sentence, then the case of the noun will be changed. This is called उपपद. उपपदs are also called as विशेषव्याकरणांश’s.

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 14 कारकाणि विशेषव्या-करणांशाश्च 3

१. अभितः, परितः, उभयतः, प्रति इत्यादीनां अव्ययानां योगे तत्सम्बद्धं पदं द्वितीयाविभक्त्यन्तं भवति ।
When the indeclinables – अभितः, परितः, उभयतः, and प्रति are used in a sentence, then the noun will be in द्वितीयाविभक्त्यन्तं ।
KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 14 कारकाणि विशेषव्या-करणांशाश्च 4
उदा :

  • कृष्णं अभितः गोपिकाः नृत्यन्ति ।
  • शाला परितः मार्गाः सन्ति ।
  • नगरेषु मार्गम् उभयतः आपणानि सन्ति ।
  • कौसल्या विद्यालयं प्रति गच्छति ।

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 14 कारकाणि विशेषव्या-करणांशाश्च

२. ‘सह, साकम्, समम्, सार्धम्, अलम् ऐतषां योगे तत्सम्बद्धं पदं तृतीयाविभक्त्यन्तं भवति ।
सह-साकम्-समम्-सार्धम्-अलम् तृतीयाविभक्ति ।
सह, साकम्, समम्, सार्धम् When these indeclinables are used in a sentence, then the noun will be in तृतीयाविभक्त्यन्तं।
KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 14 कारकाणि विशेषव्या-करणांशाश्च 5
उदाहरणम्

  • रामेण सह / साकम् / समम् / सार्धम् सीता वनम् अगच्छत्।
  • अलं विवादेन ।

३. नमः, स्वस्ति, स्वहा इत्यादीनां योगे तत्सम्बद्धं पदं चतुर्थीविभक्त्यन्तं भवति ।
When the word is used in a sentence, then the noun will be in नमः-स्वस्ति-स्वाहा or चतुर्थीविभक्ति ।
KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 14 कारकाणि विशेषव्या-करणांशाश्च 6
उदाहरणम्

  • श्रीनिवासाय नमः ।
  • मित्राय स्वस्ति ।
  • इन्द्राय स्वाहा ।

४. प्राक्-बहिः आरभ्य इत्यादीनां योगे तत्सम्बद्धं पदं पञ्चमी विभक्त्यन्तं भवति ।
When these indeclinables प्राक् – बहिः आरभ्य are used in a sentence, then the noun will be in पञ्चमीविभक्ति ।

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 14 कारकाणि विशेषव्या-करणांशाश्च 7

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 14 कारकाणि विशेषव्या-करणांशाश्च

४. ‘विना’ इति अव्ययस्य योगे द्वितीया, तृतीया, पञ्चमीविभक्त्यन्तं वा भवति।
When the word ‘विना’ is used in a sentence, then the noun will be in द्वितीया-तृतीया or पञ्चमीविभक्ति ।

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 14 कारकाणि विशेषव्या-करणांशाश्च 8

अभ्यासः

I. एकवाक्येन उत्तरं लिखत ।

प्रश्न 1.
कारकं नाम किम् ?
उत्तरम्
यत् क्रियया सह अन्वयं सम्बन्धं प्राप्नोति तत् कारकम् ।

प्रश्न 2.
का विभक्तिः कारकं न भवति ?
उत्तरम्
षष्ठीविभक्तिः कारकं न भवति ।

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 14 कारकाणि विशेषव्या-करणांशाश्च

प्रश्न 3.
‘विना’ इति अव्यययोगे का: विभक्त्यः भवन्ति ?
उत्तरम्
‘विना’ इति अव्यययोगे द्वितीया-तृतीया अथवा पञ्चमी विभक्त्यः भवन्ति ।

II. वाक्यदोष परिहरत ।

प्रश्न 1.
भोजनस्य प्राक् हस्तपादौ प्रक्षालय ।
उत्तरम्
भोजनात् प्राक् हस्तपादौ प्रक्षालय ।

प्रश्न 2.
नगरस्य अभितः ग्रामाः सन्ति ।
उत्तरम्
नगरं अभितः ग्रामाः सन्ति ।

प्रश्न 3.
मित्रं स्वस्ति ।
उत्तरम्
मित्राय स्वन्ति ।

प्रश्न 4.
तक्रस्य विना भोजन नास्ति ।
उत्तरम्
तर्कविना भोजनं नास्ति ।

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 14 कारकाणि विशेषव्या-करणांशाश्च

III. चतुर्थपदं लिखत ।

  1. चतुर्थी – सम्प्रदानम् : सप्तमी- अधिकरण ।
  2. कर्मकारकम् – द्वितीया : अपादानम् – पञ्चमी ।
  3. नमः – चतुर्थीविभक्तिः : सार्धम् – तृतीयाविभक्तिः ।

IV. वाक्यं रचयत ।

  1. परितः = शालां परितः वृक्षाः सन्ति ।
  2. सह = कृष्णेन सह राधा आगच्छति ।
  3. बहिः = गृहात् बहिः उद्यानं वर्तते ।
  4. नमः = श्री आञ्जनेयाय नमः ।

V. अत्र कारकाणि निर्दिशत ।

1. भीमः बकासुरं हन्ति ।
भीमः = कर्तृकारकम्, बकासुरम् = कर्मकारकम्

2. सीता अशोकवने आसीत् ।
सीता = कर्तृकारकम्, अशोकवने = अधिकरणकारकम्

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 14 कारकाणि विशेषव्या-करणांशाश्च

3. आकाशात् बृष्टिः भवति ।
आकाशात् = अपादानकारकम्, बृष्टिः = कर्तृकारकम्

4. सूर्याय अयं ददाति ।
सूर्याय = संप्रदानकारकम्, अर्घ्य – कर्मकारकम्

VI. लघूत्तरं लिखत ।

प्रश्न 1.
कति कारकाणि सन्ति ? तानि कानि?
उत्तरम्
कारकाणि षट् । तानि – कर्तृकारकम्, कर्मकारकम्, करणकारकम्, संप्रदानकारकम्, अपादानकारकम्, अधिकरणकारकम्।

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 14 कारकाणि विशेषव्या-करणांशाश्च

इतरप्रश्नाः

I. विभक्तीनां नामानि लिखत ।

  1. प्रथमा विभक्तिः
  2. संबोधन प्रथमा विभक्तिः
  3. द्वितीया विभक्तिः
  4. तृतीया विभक्तिः
  5. चतुर्थी विभक्तिः
  6. पञ्चमी विभक्तिः
  7. षष्ठी विभक्तिः
  8. सप्तमी विभक्तिः
error: Content is protected !!