KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 17 वेदगणितज्ञः

Students can Download Sanskrit Lesson 17 वेदगणितज्ञः Questions and Answers, Summary, Notes Pdf, Activity, KSEEB Solutions for Class 9 Sanskrit helps you to revise the complete Karnataka State Board Syllabus and score more marks in your examinations.

Karnataka State Syllabus Class 9 Sanskrit नंदिनी Chapter 17 वेदगणितज्ञः

वेदगणितज्ञः Questions and Answers, Summary, Notes

अभ्यासः

I. एक वाक्येन उत्तरं लिखत ।

प्रश्न 1.
शून्यान्वेषणाप्राज्ञाः के ?
उत्तरम्
शून्यान्वेषणाप्राज्ञाः भारतीयाः एव ।

प्रश्न 2.
श्रीभारतीकृष्णतीर्थस्वामि महाभागः किमिति प्रसिद्धः अभवत् ?
उत्तरम्
श्री भारतीकृष्णातीर्थस्वामिमहाभागः ‘द्वितीय विवेकानन्दः’ इति प्रसिद्ध अभवत् ।

प्रश्न 3.
वेदगणितस्य कः ग्रन्थः आङ्ग्लभाषायां लभ्यते ?
उत्तरम्
‘वेदिक् मेथमेटिक्’ इति वेदगणितस्य ग्रन्थः आङ्ग्लभाषायां लभ्यते।

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 17 वेदगणितज्ञः

प्रश्न 4.
वेङ्कटरमणं मद्रास संस्कृतसङ्गः केन उपाधिना सत्कारम् अकरोत् ?
उत्तरम्
वेङ्कटरमणं मद्रास संस्कृतसङ्गः ‘सरस्वती’ इति उपाधिना सत्कारम् अकरोत् ।

प्रश्न 5.
प्राचीनकाले प्रसिद्धाः गणितज्ञा के?
उत्तरम्
आर्यभट-भास्कर-वराहमिहिरादयः प्राचीनकाले प्रसिद्धाः गणितज्ञाः ।

II. लिङ्ग-विभक्ति-वचनानि लिखत ।

  1. एतस्य → पु/नपुंसकलिङ्गः – षष्ठीविभक्तिः – एकवचनम्
  2. पित्रा → पुंलिङ्गः – तृतीयविभक्तिः – एकवचनम्
  3. गुरोः → पुंलिङ्गः – षष्ठीविभक्तिः – एकवचनम्
  4. मनसि → नपुंसकलिङ्गः – सप्तमीविभक्तिः – एकवचनम्

III. लकार-पुरुष-वचनानि लिखत ।

  1. अकथयत् → लङ्लकारः – प्रथमपुरुषः – एकवचनम्
  2. विराजते → लट्लकारः – प्रथमपुरुषः – एकवचनम्
  3. आसन् → लङ्लकारः – प्रथमपुरुषः – बहुवचनम्
  4. प्रभवामः → लट्लकारः – उत्तमपुरुषः – बहवचनम्

IV. वाक्ये योजयत

  1. समाप्य = छात्र पठनं समाप्य लिखति ।
  2. तपः = मुनिभिः तपः चर्यते ।
  3. सकाशात् = गुरोः सकाशात् विद्या अभ्यसीया ।
  4. यदा-तदा = यदा मेघः गर्जति तदा वृष्टिः भविष्यति ।

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 17 वेदगणितज्ञः

V. सन्धिं विभज्य नाम लिखत ।

  1. भारतादेव = भारतात् + एव – जशत्वसन्धिः
  2. वेदेष्वन्तर्गतः = वेदेषु + अन्तर्गतः – यण्सन्धिः
  3. श्रृङ्गगिरावेव = श्रृङ्गगिरौ + एव – वान्तादेशसन्धिः
  4. एवेति = एव + इति – गुणसन्धिः

VI. समानार्थकपदं लिखत :

  1. प्राज्ञः = ज्ञानी
  2. प्रथितः = प्रसिद्धः
  3. मूर्धा = शिरः
  4. वरेण्यः = श्रेष्ठः।

VII. विरुद्धार्थक पदं लिखत :

  1. प्राचीना × नवीना
  2. उन्नतिः × अवनतिः
  3. दोषयुक्तः × गुणयुक्तः
  4. उत्तीर्णः × अनुत्तीर्णः
  5. स्वीकृतवान् × तिरस्कृतवान्

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 17 वेदगणितज्ञः

VIII. प्रश्ननिर्माणं कुरुत (रेखाङ्कितपदमुद्दिश्य)

प्रश्न 1.
स्वामिवरेण्यः तिन्नवेलिग्रामे अजायत ।
उत्तरम्
स्वामिवरेण्यः कुत्र अजायत ?

प्रश्न 2.
सूत्राणां साक्षात्कारोऽभवत् ।
उत्तरम्
केषां साक्षात्कारोऽभवत् ?

प्रश्न 3.
मनसि एव गणनं कृत्वा उत्तरं वक्तुं प्रभवामः ।
उत्तरम्
कुत्र एव गणनं कृत्वा उत्तरं वक्तुं प्रभवामः ?

IX. वाक्यदोषं परिहरत ।

प्रश्न 1.
गणितपरम्परा प्राचीनः अस्ति ।
उत्तरम्
गणितपरम्परा प्राचीना अस्ति ।

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 17 वेदगणितज्ञः

प्रश्न 2.
सप्तविषयाः स्वीकृताः आसीत् ।
उत्तरम्
सप्तविषयाः स्वीकृताः आसन् ।

X. दीर्घम् उत्तरं लिखत :

प्रश्न 1.
श्री वेङ्कटरमणसरस्वती महोदयस्य विद्याभ्यासविषयं विवृणुत।
उत्तरम्
Great mathematician Swamiji was born on 14th March 1884 in Tinnaveli, a village of Tamilnadu. He was named as ‘Venkataramana’ by his father. He was very clever from his childhood. He studied the Sanskrit language by his Guru Shreevenkata rajashastry with great involvement. He was honoured by Madras Sanskritha Sangha with the title ‘Saraswathi’ for his immense knowledge and skills. Later, he joined the ‘American Science College’. Mumbai centre for his post-graduate studies. He studied maths-Sanskrit-history-philosophy-English-science and Vedic philosophy with great interest and he completed his degree education in first class.

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 17 वेदगणितज्ञः Q1

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 17 वेदगणितज्ञः

प्रश्न 2.
श्री वेङ्कटरमणसरस्वती महोदयः सन्यासाश्रम स्वीकारानन्तरं किं किम् अकरोत्?
उत्तरम्
After completing his studies, he began his teaching career as Professor in ‘Rashtriya Mahavidyalaya’ at Rajamahendri city. Later in the year 1919, he took “Sanyasashrama. Then onwards he was popularly known as Sri Sri Sri Bharthi Krishnateertha Swamiji. He performed penance, by this he attained the knowledge of Vedic mathematics. He inspired by this to wrote Vedic mathematics on the basis of Atharvaveda and maths. By this one can solve mathematical problems. In the year 1948, he went to America and delivered spiritual upanyasams in many universities of America on Vedic maths, culture and Sanskrit. By this, he was famous as ‘Second Vivekananda’. He attained eternal bliss in the year 1960 (2-2-1960)

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 17 वेदगणितज्ञः Q2

XI. प्रश्ननिर्माणं कुरुत (रेखाङ्कितपदमुद्धिश्य) ।

प्रश्न 1.
स्वामिवरेण्यः तिन्नवेलि ग्रामे अजायत ।
उत्तरम्
स्वामिवरेण्यः कुत्र /कस्मिन् ग्रामे अजायत?

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 17 वेदगणितज्ञः

प्रश्न 2.
सूत्राणां साक्षात्करोऽभवत्?
उत्तरम्
केषां साक्षात्कारोऽभवत्?

XII. वाक्यदोषं परिहरत

प्रश्न 1.
गणितपरम्परा प्राचीनः अस्ति ।
उत्तरम्
गणितपरम्परा प्राचीना अस्ति ।

प्रश्न 2.
सप्तविषयाः स्वीकृताः आसीत् ?
उत्तरम्
सप्तविषयाः स्वीकृता आसन् ।

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 17 वेदगणितज्ञः

इतरप्रश्नाः

I. वेदगणितस्य षोडश सूत्राणां सङ्ग्रहं कुरुत ।

  1. एकाधिकेन पूर्वेण
  2. निखिलं नवतः चरमं दशतः ।
  3. ऊर्ध्वतिर्यग्भ्याम्
  4. परावर्त्य योजयेत् ।
  5. शून्यं साम्यसमुच्यते
  6. आनुरूप्ये शून्यमन्यत् ।
  7. सङ्कलन-व्यवकलनाभ्याम्
  8. पुरणापूरणाभ्याम् ।
  9. चलनकलनाभ्याम्
  10. यावदूनम् ।
  11. व्यष्टिसमष्टिः
  12. शेषाप्यङ्केन चरमेण ।
  13. सोपान्त्यद्वयमन्त्यम्
  14. एकन्यूनेन पूर्वेण
  15. गुणितसमुच्चयः
  16. गुणकसमुच्चयः

II. वेदगणितस्य उपसूत्राणि कानि? लिखत ।

उपसूत्राणि

  1. आनुरूपेण
  2. शिष्यते शेषं सः ।
  3. आद्यमाद्येनान्त्यमन्त्येन
  4. केवलैः सप्तकं गुण्यात् ।
  5. वेष्टनम्
  6. यावदूनं तावदूनम् ।
  7. यावदूनं तावदूनीकृत्य वर्ग च योजयेत् ।
  8. अन्त्ययोर्दशकेऽपि ।
  9. अन्त्ययोरेव
  10. समुच्चयमगुणितः
  11. लोपनस्थापनाभ्याम् ।
  12. विलोकनम् ।
  13. गुणितसमुच्चयः समुच्चयगुणितः ।
  14. ध्वजाङ्कः ।

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 17 वेदगणितज्ञः

पीठिका
भारतस्य वैज्ञानिक परम्परा अतिविशिष्टा अस्ति । गणितविषये भारतस्य योगदानं असदृशं वर्तते । शून्यान्वेषणप्राज्ञाः भारतीयाः एव । आर्यभटभास्कर-वराहमिहिरादयः गणितज्ञाः सुप्रसिद्धाः । आधुनिकेषु गणितेज्ञेषु श्री श्री ‘श्री भारतीकृष्णतीर्थस्वामि महात्मानः अपि अन्यतमः ।

The Indian scientific heritage is very distinctive. Our ancient personalities have achieved remarkable success in their research works. In the field of mathematics, Indians invented ‘zero’ number for the first time ever. Among such personalities Aryabhata, Bhaskaracharya, Varahamihira etc. became very popular and Sri Sri Sri Bharathikrishnateertha is also one such personality who is as famous as mathematician as them all.

वेदगणितज्ञः Summary in Kannada 1

वेदगणितज्ञः Summary in Kannada

वेदगणितज्ञः Summary in Kannada 2

वेदगणितज्ञः Summary in Kannada 3

वेदगणितज्ञः Summary in English

Great mathematician Swamiji was born on 14th March 1884 in Tinnaveli, a village of Tamilnadu. He was named as ‘Venkataramana’ by his father. He was very clever from his childhood. He studied the Sanskrit language by his Guru Shreevenkata rajashastry with great involvement. He was honoured by Madras Sanskritha Sangha with the title “Saraswathi’for his immense knowledge and skills. Later, he joined the ‘American Science College’. Mumbai centre for his postgraduate studies. He studied maths-Sanskrit-history-philosophy-English-science and Vedic philosophy with great interest and he completed his degree education in first class.

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 17 वेदगणितज्ञः

After completing his studies, he began his teaching career as Professor in “Rashtriya Mahavidyalaya’ at Rajamahendri city. Later in the year 1919, he took ‘Sanyasashrama. Then onwards he was popularly known as Sri Sri Sri Bharthi Krishnateertha Swamiji. He performed penance, by this he attained the knowledge of Vedic mathematics. He inspired by this to wrote Vedic mathematics on the basis of Atharvaveda and maths. By this one can solve the mathematical problems. In the year 1948, he went to America and delivered spiritual upanyasams in many universities of America on Vedic maths, culture and Sanskrit. By this, he was famous as ‘Second Vivekananda’. He attained eternal bliss in the year 1960 (2-2-1960)

वेदगणितज्ञः Summary in Sanskrit

सारांशः
गणितज्ञः स्वामिवरेण्यः क्रि. श. 1884 तमे वर्षे मार्च् मासस्य 14 दिनाङ्के तमिळुनाडुराज्यस्य तिन्नवेलि ग्रामे अजायत । अस्य वेङ्कटरमणः’ इति नामधेयः अभवत् । एषः बाल्यादेव मेधावी आसीत्। गुरोः श्री वेङ्कटराजशास्त्रिणः सकाशात् संस्कृतं सम्यग् अधीतवान्। एतस्य पाण्डित्यं दृष्ट्वा मद्रास् संस्कृतसङ्गः ‘सरस्वती’ इति उपाधिना सत्कारमकरोत् । अनन्तरं पदवीशिक्षणं समाप्य अमेरिका विज्ञान महाविद्यालयस्य मुम्बयिकेन्द्रे स्नातकोत्तर परीक्षा स्वीकृत्य गणितं-संस्कृतम्-इतिहास-दर्शनम्-आङ्ग्लभाषा विज्ञान-तत्वज्ञानम् इति आहत्य सप्तविषयेषु उन्नतश्रेण्याम् उत्तीर्णः अभवत् । अध्ययनानन्तरं राजमहेन्द्रिनगरे राष्ट्रियमहाविद्यालये प्राध्यापकः अभवत् ।

वेदगणितज्ञः Summary in Sanskrit 1

अनन्तरं क्रि.श. 1919 तमे वर्षे सन्यासाश्रमं स्वीकृतवान् । तदारभ्य श्री श्री श्री भारतीकृष्णतीर्थस्वामि महाभागः इति प्रथितः । एतस्य ध्यानावस्थायां वेदगणितस्य सूत्राणां साक्षात्कारः अभवत् । एषः अथर्ववेदेषु गणितविषये स्थितान् शब्दान् उपयुज्य षोडशमुख्यसूत्राणां संशोधनमकरोत् । क्रि.श. 1948 तमे वर्षे अमेरिकाविश्वविद्यालयेषु वेदगणितः-अध्यात्म-संस्कृत-संस्कृति विषये च उपन्यासं कृत्वा ‘द्वितीय विवेकानन्दः’ इति प्रसिद्धि प्राप्तः । एतादृशः महापुरुषः क्रि.श. 1960 तमे वर्षे फेब्रवरिमासस्य द्वितीयदिनाङ्के परधाम प्राप्नोत्।

error: Content is protected !!