KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 21 पत्रलेखनम्

   

Students can Download Sanskrit Lesson 21 पत्रलेखनम् Questions and Answers, Summary, Notes Pdf, Activity, KSEEB Solutions for Class 9 Sanskrit helps you to revise the complete Karnataka State Board Syllabus and score more marks in your examinations.

Karnataka State Syllabus Class 9 Sanskrit नंदिनी Chapter 21 पत्रलेखनम्

पीठिका
पत्रलेखनम् तावत् एका कला । व्यवहारसमये इयं कला अतीव प्रमुखा । हस्तेन लिखितः मुद्राणादिना प्रकटीकृतो वा स्वसन्देश एव पत्रम् । प्रायः सर्वत्र पत्रेषु षडवयवाः सन्ति । ते-

  1. शौर्षिका
  2. सम्बोधनम्
  3. विषयः
  4. समाप्तिः
  5. हस्ताङ्कनम्
  6. सङ्केतश्च

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 21 पत्रलेखनम्

Letter writing is an art. It is of the utmost importance in our everyday life. A letter is normally a printed or a written message. A message consists of the ideas and thoughts of its author. A letter usually consists of the following six parts.

  1. The heading
  2. The salutation
  3. The message or the body of the letter
  4. The subscription or courteous leave-taking
  5. The signature
  6. The superscription of address.

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 21 पत्रलेखनम् 1

पितरं प्रति पत्रम् ।

।।श्री।

क्षेमम्

मैसूर
०२-११-२०१३

पूज्यपितृचरणानां सन्निधौ प्रणामाः ।

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 21 पत्रलेखनम्

अहम् अत्र कुशली/ कुशलिनी अस्मि । भवन्तः सर्वेऽपि तत्र कुशलिन: इति मन्ये।
अहं सम्यक् पठन् / पठन्ति अस्मि । आगामिनि मासे हम्पे, विजापुरम् इत्यादिक्षेत्रसन्दर्शनार्थं मम मित्राणि गमिष्यन्ति । अहम् अपि गन्तुम् इच्छामि । एतदर्थं कृपया एकसहस्ररूप्यकाणि प्रेषयन्तु इति सविनयं प्रार्थयामि । प्रवासात् आगमनानन्तरं पत्रं लिखिष्यामि ।
पत्रम् लिखन्तु ।

इति भवदीयः पुत्रः/ भवदीया पुत्री
वेङ्कटकृष्णः / कौसल्या

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 21 पत्रलेखनम् 2

मित्रं प्रति पत्रम् ।

॥श्री।।

मैसूर
०४-११-२०१३

प्रियमित्र / नमस्ते ।

अत्राहं कुशली / कुशलिनी / त्वमपि कुशली / कुशलिनीति भावयामि।
‘अस्माकं शालायाः वार्षिकोत्सव: २०:११:२०१३ दिने पअचलिप्यति । तदा सांस्कृतिककार्यक्रमाः भविष्यन्ति । तस्मिन् कार्यक्रमे अहमपि भागं वहामि । भवान्/ भवती अपि कार्यक्रमार्थम् अवश्यम् आगच्छतु । अन्य: विशेष: नास्ति । पत्रं लिखतु ।

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 21 पत्रलेखनम्

इति भवदीयः प्रियसखः / या प्रियसखी
कनकप्रियः/ कमलवल्ली
KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 21 पत्रलेखनम् 3

नगरपालिका प्रति पत्रम् ।

सकाशात्

श्री पद्यनाभः
भासमार्गः
श्रीनिवासपुरम्
सोसले

सविधे,

प्रबन्धप्रमुखः
नगरपालिका कार्यालयः ।
मुख्यमार्गः
सोसले

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 21 पत्रलेखनम्

मान्याः

विषय- स्वच्छतापालनार्थं निवेदनम् ।

सप्ताहद्वयतः अत्र कुजलकुल्यातः बहिः जलं निस्सरति । तेनायं. प्रदेश: दुर्गन्धेन व्याप्तः । मार्गेषु जलप्रवाहकारणात् जनानां गमनागमनमपि कष्टकर सज्जातम् । अतः शीघ्रं समुचितां व्यवस्थां कुर्वन्तु इति सविनयं प्रार्थयामि ।

धन्यवादेन सह,

भवदीयः
पद्मनाभः

दिनाङ्कः – ०५-११-२०१३
स्थलम् – सोसले

error: Content is protected !!